Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
वै. मा.
१६४

चाहिए । ७० । हे राजन् ! दैनन्दिन कल्प के अन्त में मार्कण्डेय ने इस सनातनी कथा को मुझसे कहा था वही
मैंने तुमसे कहा । ७१ । अभी जो मैं बता चुका हूँ उसी कारण से वैशाख-धर्म प्रसिद्ध नहीं हैं । कोई विष्णु
का भक्त विरक्त मनुष्य इन धर्मों को जानता है । ७२ । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये यमदुःखसान्त्वनं
नाम त्रयोदशोऽध्यायः । १३ ।
क्वचित् ७० गतेदैनन्दिने कल्पे यथैषाशाश्वती शुभा । मार्कण्डेयेन मे प्रोक्तासाचोक्तातवभूपते ७१
तस्मान्न ख्याति मायान्ति धर्मा वैशाखसंभवाः । कश्चिदेव हि जानाति विरक्तो विष्णुतत्परः ७२
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये यमदुःखसान्त्वनं नाम त्रयो-
दशोऽध्यायः ॥ १३ ॥
श्रुतदेव उवाच । यः प्रातः स्नाति वैशाखे मेषसंस्थे दिवाकरे । मधुसूदनमभ्यर्च्य कथां श्रुत्वा
हरेरिमाम् १ स तु पापविनिर्मुक्तो याति विष्णोः परं पदम् । वाक्यमानां कथां हित्वा योऽन्यां
श्रुतदेवजी बोले-जब मेषराशि में सूर्य होते हैं ऐसे वैशाखमास में जो मनुष्य प्रातःकाल स्नान करता है और
विष्णु भगवान् की पूजा करके वैशाख का माहात्म्य सुनता है वह पापों से मुक्त होकर विष्णु के परमपद को जाता

अ. १४

१६१

vai. mā.
164

cāhie | 70 | he rājan ! dainandina kalpa ke anta meṃ mārkaṇḍeya ne isa sanātanī kathā ko mujhase kahā thā vahī
maiṃne tumase kahā | 71 | abhī jo maiṃ batā cukā hūṁ usī kāraṇa se vaiśākha-dharma prasiddha nahīṃ haiṃ | koī viṣṇu
kā bhakta virakta manuṣya ina dharmoṃ ko jānatā hai | 72 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye yamaduḥkhasāntvanaṃ
nāma trayodaśo 'dhyāyaḥ | 13 |
kvacit 70 gatedainandine kalpe yathaiṣāśāśvatī śubhā | mārkaṇḍeyena me proktāsācoktātavabhūpate 71
tasmānna khyāti māyānti dharmā vaiśākhasaṃbhavāḥ | kaścideva hi jānāti virakto viṣṇutatparaḥ 72
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye yamaduḥkhasāntvanaṃ nāma trayo-
daśo 'dhyāyaḥ || 13 ||
śrutadeva uvāca | yaḥ prātaḥ snāti vaiśākhe meṣasaṃsthe divākare | madhusūdanamabhyarcya kathāṃ śrutvā
harerimām 1 sa tu pāpavinirmukto yāti viṣṇoḥ paraṃ padam | vākyamānāṃ kathāṃ hitvā yo 'nyāṃ
śrutadevajī bole-jaba meṣarāśi meṃ sūrya hote haiṃ aise vaiśākhamāsa meṃ jo manuṣya prātaḥkāla snāna karatā hai aura
viṣṇu bhagavān kī pūjā karake vaiśākha kā māhātmya sunatā hai vaha pāpoṃ se mukta hokara viṣṇu ke paramapada ko jātā

a. 14

161
 
Annotationen