Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.


समय तक गरजते हैं जब तक मनुष्य वैशाख-स्नान नहीं करता । हे राजन् ! वैशाख मास में तीर्थादि के अधि-
ष्ठाता देवता विष्णु की आज्ञा से जल के बाहर आकर सूर्योदय से ६ घड़ी तक मनुष्यों के हित के लिए ठहरे रहते हैं ।
हे राजेन्द्र ! उस समय तक भी जो मनुष्य स्नान के लिए नहीं आते उनको दारुण शाप देकर अपने स्थान को चले
तानि सर्वाणि राजेन्द्र सन्ति बाह्योऽल्पके जले । तावल्लिखितपापानि गर्जन्ति यमशासने २३
यावन्न कुरुते जन्तुर्वैशाखे स्नानमम्भसि । तीर्थादिदेवताः सर्वा वैशाखे मासि भूमिप २४
बहिर्जलं समाश्रित्य सदा सन्निहिता नृप । सूर्योदयं समारभ्य यावत्षड्घटिकावधि २५
तिष्ठन्ति चाऽऽज्ञया विष्णोर्नराणां हितकाम्यया । तावन्नागच्छतां पुंसां शापं दत्त्वा सुदारुणम् ।।
स्वस्थानं यान्ति राजेन्द्र तस्मात्स्नानं समाचरेत् २६ ॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखमास-
प्रशंसापूर्वकवैशाखस्नानमाहात्म्य वर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
जाते हैं । इसलिए वैशाख-स्नान अवश्य करना चाहिए । १५-२६ । इति श्रीस्कन्दपुराणान्तर्गतवैशाखमास-
माहात्म्ये वैशाखस्नानमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः । १ ।

अ० १



vai. mā.
6

samaya taka garajate haiṃ jaba taka manuṣya vaiśākha-snāna nahīṃ karatā | he rājan ! vaiśākha māsa meṃ tīrthādi ke adhi-
ṣṭhātā devatā viṣṇu kī ājñā se jala ke bāhara ākara sūryodaya se 6 ghaड़ī taka manuṣyoṃ ke hita ke lie ṭhahare rahate haiṃ |
he rājendra ! usa samaya taka bhī jo manuṣya snāna ke lie nahīṃ āte unako dāruṇa śāpa dekara apane sthāna ko cale
tāni sarvāṇi rājendra santi bāhyo 'lpake jale | tāvallikhitapāpāni garjanti yamaśāsane 23
yāvanna kurute janturvaiśākhe snānamambhasi | tīrthādidevatāḥ sarvā vaiśākhe māsi bhūmipa 24
bahirjalaṃ samāśritya sadā sannihitā nṛpa | sūryodayaṃ samārabhya yāvatṣaḍghaṭikāvadhi 25
tiṣṭhanti cā ' 'jñayā viṣṇornarāṇāṃ hitakāmyayā | tāvannāgacchatāṃ puṃsāṃ śāpaṃ dattvā sudāruṇam ||
svasthānaṃ yānti rājendra tasmātsnānaṃ samācaret 26 ||
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde vaiśākhamāsa-
praśaṃsāpūrvakavaiśākhasnānamāhātmya varṇanaṃ nāma prathamo 'dhyāyaḥ || 1 ||
jāte haiṃ | isalie vaiśākha-snāna avaśya karanā cāhie | 15-26 | iti śrīskandapurāṇāntargatavaiśākhamāsa-
māhātmye vaiśākhasnānamāhātmyavarṇanaṃ nāma prathamo 'dhyāyaḥ | 1 |

a0 1

6
 
Annotationen