Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
३०५

लगा । मुनि लोग स्वाध्याय में प्रसन्न हुए और दैत्यों की हार हुई । ५३ । तब से इस लोक में देवताओं, ऋषियों
और पितरों को तृप्त करनेवाली अक्षय तृतीया प्रसिद्ध हुई । ५४ । इसलिए सब पापों का नाश करनेवाली सुख-
भोग और मोक्ष देनेवाली अक्षय तृतीया बहुत पवित्र है । ५५ । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये
अक्षयतृतीयायाः श्रेष्ठत्वकथनं नाम त्रयोविंशोऽध्यायः । २३ ।
पिण्डभागांश्च पितरो यथा पूर्वं प्रपेदिरे । स्वाध्याये मुनयस्तुष्टा दैत्यानां च पराजयः ५३
तदाप्रभृति लोकेऽस्मिंस्तृतीया चाऽक्षयाऽऽह्वया । प्रख्याता सर्वलोकेषु देवर्षिपितृतृष्टिदा ५४
तस्मात्पुण्यतमा चैषा सर्वकर्मनिकृन्तनी । भुक्तिमुक्तिप्रदा नॄणां तृतीया चाऽक्षयाऽऽह्वया ५५
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादेऽक्षय्य-
तृतीयायाः श्रेष्ठत्वकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
श्रुतदेव उवाच ॥ तिथिष्वेतासु पुण्यासु द्वादशी सितपक्षिणी । वैशाखमासे राजेन्द्रः सर्वाघौघ-
श्रुतदेवजी बोले - हे राजेन्द्र, वैशाखमास के शुक्लपक्ष की द्वादशी भी इन पवित्र तिथियों में सब पाषों का

अ. २४

३०५

vai. mā.
305

lagā | muni loga svādhyāya meṃ prasanna hue aura daityoṃ kī hāra huī | 53 | taba se isa loka meṃ devatāoṃ, ṛṣiyoṃ
aura pitaroṃ ko tṛpta karanevālī akṣaya tṛtīyā prasiddha huī | 54 | isalie saba pāpoṃ kā nāśa karanevālī sukha-
bhoga aura mokṣa denevālī akṣaya tṛtīyā bahuta pavitra hai | 55 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye
akṣayatṛtīyāyāḥ śreṣṭhatvakathanaṃ nāma trayoviṃśo 'dhyāyaḥ | 23 |
piṇḍabhāgāṃśca pitaro yathā pūrvaṃ prapedire | svādhyāye munayastuṣṭā daityānāṃ ca parājayaḥ 53
tadāprabhṛti loke 'smiṃstṛtīyā cā 'kṣayā ' 'hvayā | prakhyātā sarvalokeṣu devarṣipitṛtṛṣṭidā 54
tasmātpuṇyatamā caiṣā sarvakarmanikṛntanī | bhuktimuktipradā nṝṇāṃ tṛtīyā cā 'kṣayā ' 'hvayā 55
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde 'kṣayya-
tṛtīyāyāḥ śreṣṭhatvakathanaṃ nāma trayoviṃśo 'dhyāyaḥ || 23 ||
śrutadeva uvāca || tithiṣvetāsu puṇyāsu dvādaśī sitapakṣiṇī | vaiśākhamāse rājendraḥ sarvāghaugha-
śrutadevajī bole - he rājendra, vaiśākhamāsa ke śuklapakṣa kī dvādaśī bhī ina pavitra tithiyoṃ meṃ saba pāṣoṃ kā

a. 24

305
 
Annotationen