Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
३५

का जन्म पाता है । ४५ । जो मनुष्य वैशाख मास में तुलसीदल से विष्णु की पूजा करता है वह कोटि जन्म
तक सार्वभौम राजा होकर सुखभोग करता है और अन्त में करोड़ों पूर्वजों को साथ लेकर वैकुंठधाम को जाता
है । ४६ । अनेक प्रकार के भक्तिमार्गो और व्रतों से जो मनुष्य विष्णु भगवान् की आराधना करता है अथवा
योऽर्चयेत्तुलसीपुत्रैर्वैशाखे मधुसूदनम् । नृपो भूत्वा सार्वभौमः कोटिजन्मसु भोगवान् ।
पश्चात्कोटिकुलैर्युक्तो विष्णोः सायुज्यमाप्नुयात् ४६
विविधैर्भक्तिमागश्च विष्णुं सेवेत यो व्रतैः । सगुणं निर्गुणं वाऽपि नित्यं ध्यायेदनन्यधीः ४७
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखधर्म-
प्रशंसनं नाम चतुर्थोऽध्यायः ॥ ४ ॥
अम्बरीष उवाच ।वैशाखःसर्वधर्मभ्यस्तपोधर्मेभ्य एव च । स कथं सर्वमासेभ्योदानेभ्योऽप्यधिको-
सगुण व निर्गुण परमात्मा का एकाग्रचित्त से नित्य ध्यान करता है उसे विष्णुलोक प्राप्त होता है । ४७ । इति
श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये वैशाखधर्मप्रशंसनं नाम चतुथोऽध्यायः । ४ ।
राजा अम्बरीष ने पूछा-वैशाख मास सब धर्मों से, सब तपस्याओं से, सब महीनों से और सब दोनों

अ० ५

३५

vai. mā.
35

kā janma pātā hai | 45 | jo manuṣya vaiśākha māsa meṃ tulasīdala se viṣṇu kī pūjā karatā hai vaha koṭi janma
taka sārvabhauma rājā hokara sukhabhoga karatā hai aura anta meṃ karoड़oṃ pūrvajoṃ ko sātha lekara vaikuṃṭhadhāma ko jātā
hai | 46 | aneka prakāra ke bhaktimārgo aura vratoṃ se jo manuṣya viṣṇu bhagavān kī ārādhanā karatā hai athavā
yo 'rcayettulasīputrairvaiśākhe madhusūdanam | nṛpo bhūtvā sārvabhaumaḥ koṭijanmasu bhogavān |
paścātkoṭikulairyukto viṣṇoḥ sāyujyamāpnuyāt 46
vividhairbhaktimāgaśca viṣṇuṃ seveta yo vrataiḥ | saguṇaṃ nirguṇaṃ vā 'pi nityaṃ dhyāyedananyadhīḥ 47
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde vaiśākhadharma-
praśaṃsanaṃ nāma caturtho 'dhyāyaḥ || 4 ||
ambarīṣa uvāca |vaiśākhaḥsarvadharmabhyastapodharmebhya eva ca | sa kathaṃ sarvamāsebhyodānebhyo 'pyadhiko-
saguṇa va nirguṇa paramātmā kā ekāgracitta se nitya dhyāna karatā hai use viṣṇuloka prāpta hotā hai | 47 | iti
śrīskandapurāṇe vaiśākhamāsamāhātmye vaiśākhadharmapraśaṃsanaṃ nāma catutho 'dhyāyaḥ | 4 |
rājā ambarīṣa ne pūchā-vaiśākha māsa saba dharmoṃ se, saba tapasyāoṃ se, saba mahīnoṃ se aura saba donoṃ

a0 5

35
 
Annotationen