Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
५३

और महाप्रतापी था । ४८ । उसने वशिष्ठ मुनि के उपदेश से वैशाख मास के सम्पूर्ण धर्मों का पालन किया
जिससे सब पाप नष्ट हो गया । ४९ । दिव्य ज्ञान पाकर वैकुंठधाम को गया । इसलिए वैशाख के धर्म करना
सबके लिए शुभदायक है । ५० । यह आयु, यश और पुष्टि देनेवाला, महापापसमूह का नाशक और पुरुषार्थ
बोधितस्तु वसिष्ठेन वैशाखोक्तान्मनोरमान् । अनुष्ठायाखिलान्धर्मांस्तेन ध्वस्ताखिलाऽशुभः ४९
दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान् । वैशाखःशुभदस्तस्मात्पुम्भिः सर्वैनुष्ठितः ५०
आयुर्यशःपुष्टिदोऽयं महापापौधनाशनः । पुमर्थानां निदानं च विष्णुः प्रीणात्यनेन तु ५१
चातुर्वर्ण्यनरेः सर्वैश्चतुराश्रमवर्तिभिः । अनुष्ठेयो महाधर्मो वैशाखे माधवागमे ५२
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे गृहगो-
धिकाख्यान नाम षष्ठोऽध्यायः ॥ ६ ॥
देनेवाला है । इससे विष्णु भगवान् प्रसन्न होते हैं । ५१ । चारों वर्ण और चारों आश्रम के मनुष्यों को वैशाख
मास के महाधर्म करना चाहिए । ५२ । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये गृहगोधिकाख्यानं नाम
षष्ठोऽध्यायः । ६ ।

अ० ६

५३

vai. mā.
53

aura mahāpratāpī thā | 48 | usane vaśiṣṭha muni ke upadeśa se vaiśākha māsa ke sampūrṇa dharmoṃ kā pālana kiyā
jisase saba pāpa naṣṭa ho gayā | 49 | divya jñāna pākara vaikuṃṭhadhāma ko gayā | isalie vaiśākha ke dharma karanā
sabake lie śubhadāyaka hai | 50 | yaha āyu, yaśa aura puṣṭi denevālā, mahāpāpasamūha kā nāśaka aura puruṣārtha
bodhitastu vasiṣṭhena vaiśākhoktānmanoramān | anuṣṭhāyākhilāndharmāṃstena dhvastākhilā 'śubhaḥ 49
divyaṃ jñānaṃ samāsādya viṣṇoḥ sāyujyamāptavān | vaiśākhaḥśubhadastasmātpumbhiḥ sarvainuṣṭhitaḥ 50
āyuryaśaḥpuṣṭido 'yaṃ mahāpāpaudhanāśanaḥ | pumarthānāṃ nidānaṃ ca viṣṇuḥ prīṇātyanena tu 51
cāturvarṇyanareḥ sarvaiścaturāśramavartibhiḥ | anuṣṭheyo mahādharmo vaiśākhe mādhavāgame 52
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde gṛhago-
dhikākhyāna nāma ṣaṣṭho 'dhyāyaḥ || 6 ||
denevālā hai | isase viṣṇu bhagavān prasanna hote haiṃ | 51 | cāroṃ varṇa aura cāroṃ āśrama ke manuṣyoṃ ko vaiśākha
māsa ke mahādharma karanā cāhie | 52 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye gṛhagodhikākhyānaṃ nāma
ṣaṣṭho 'dhyāyaḥ | 6 |

a0 6

53
 
Annotationen