Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
६३

घर आया और वैशाख मास में अन्नदान किया । ४१-४२ । उस पुण्य से मेरे पिता पिशाचयोनि से मुक्त हुए
और विमान पर बैठकर, मेरे पास आकर, आशीर्वाद से मुझे प्रसन्न करके विष्णु भगवान् के अचिन्तनीय लोक
को चले गये, जहाँ से फिर कोई नहीं लौटता । ४३ । इसलिए सब शास्त्रों में कहा हुआ धर्म का सार उत्तम
तस्मान्मुक्तो मत्पिता मां समेत्य यानारूढो ह्यभिनन्द्याऽऽशिषा च । गतो लोकं श्रीपतेर्दुर्वि-
भाव्यं यस्मिन्गता न निवर्तन्ति भूयः ४३ तस्माद्दानं सवशास्त्रषु चोक्तं तुभ्यं प्रोक्तं धर्मसारं
सुधर्म्यम् । किमन्यत्त श्रोतुमिच्छा वदस्व श्रुत्वा सर्वं ते वदामीति सत्यम् ४४
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे पिशाच-
मोक्षप्राप्तिनाम सप्तमोऽध्यायः ॥ ७ ॥
मथिल उवाच । ब्रह्मन्निक्ष्वाकुतनयो जलाऽदानाच्च चातकः । त्रिवारमभवत्पश्चान्मद्गृहे
धर्म दान ही है, सो तुमसे कहा । अब तुम क्या सुनना चाहते हो, बोलो, वह सब तुमसे कहूँगा । ४४ ।
इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये पिशाचमोक्षप्राप्तिर्नाम सप्तमोऽध्यायः । ७ ।
मैथिल ने पूछा-हे ब्रह्मन् ! इक्ष्वाकु का पुत्र जलदान न करने से तीन बार चातक हुआ, पश्चात् हमारे

अ० ८

६३

vai. mā.
63

ghara āyā aura vaiśākha māsa meṃ annadāna kiyā | 41-42 | usa puṇya se mere pitā piśācayoni se mukta hue
aura vimāna para baiṭhakara, mere pāsa ākara, āśīrvāda se mujhe prasanna karake viṣṇu bhagavān ke acintanīya loka
ko cale gaye, jahāṁ se phira koī nahīṃ lauṭatā | 43 | isalie saba śāstroṃ meṃ kahā huā dharma kā sāra uttama
tasmānmukto matpitā māṃ sametya yānārụ̄dho hyabhinandyā ' 'śiṣā ca | gato lokaṃ śrīpaterdurvi-
bhāvyaṃ yasmingatā na nivartanti bhūyaḥ 43 tasmāddānaṃ savaśāstraṣu coktaṃ tubhyaṃ proktaṃ dharmasāraṃ
sudharmyam | kimanyatta śrotumicchā vadasva śrutvā sarvaṃ te vadāmīti satyam 44
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde piśāca-
mokṣaprāptināma saptamo 'dhyāyaḥ || 7 ||
mathila uvāca | brahmannikṣvākutanayo jalā 'dānācca cātakaḥ | trivāramabhavatpaścānmadgṛhe
dharma dāna hī hai, so tumase kahā | aba tuma kyā sunanā cāhate ho, bolo, vaha saba tumase kahūṁgā | 44 |
iti śrīskandapurāṇe vaiśākhamāsamāhātmye piśācamokṣaprāptirnāma saptamo 'dhyāyaḥ | 7 |
maithila ne pūchā-he brahman ! ikṣvāku kā putra jaladāna na karane se tīna bāra cātaka huā, paścāt hamāre

a0 8

63
 
Annotationen