Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नमः
अथ स्कन्दपुराणे वैष्णवखण्डान्तर्गत-
वैशाखमासमाहात्म्यप्रारम्भः
नारायण को तथा मनुष्यों में श्रेष्ठ नर (अर्जुन) को प्रणाम करके और सरस्वती देवी तथा व्यासजी को
प्रणाम करके जय शब्द का उच्चारण करे । मूतजी बोले कि राजा अम्बरीष ने परमेष्ठी ब्रह्मा के पुत्र नारदजी से
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। सूत उवाच ।
भूयोऽप्यङ्गभुव राजा ब्रह्मणः परमेष्ठिनः । पुण्यं माधवमाहात्म्यं नारदं पर्यपृच्छत् १ ।। अम्बरीष ।
उवाच । सर्वेषामपि मासानां त्वत्तो माहात्म्यमञ्जसा । श्रुतं मया पुरा ब्रह्मन्यदा चोक्तं तदा त्वया २
पवित्र वैशाख मास का माहात्म्य पूछा । १ । राजा अम्बरीष बोले -- हे ब्रह्मन् ! आपने सम्पूर्ण महीनों के माहात्म्य

śrīgaṇeśāya namaḥ
atha skandapurāṇe vaiṣṇavakhaṇḍāntargata-
vaiśākhamāsamāhātmyaprārambhaḥ
nārāyaṇa ko tathā manuṣyoṃ meṃ śreṣṭha nara (arjuna) ko praṇāma karake aura sarasvatī devī tathā vyāsajī ko
praṇāma karake jaya śabda kā uccāraṇa kare | mūtajī bole ki rājā ambarīṣa ne parameṣṭhī brahmā ke putra nāradajī se
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam | devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet || sūta uvāca |
bhūyo 'pyaṅgabhuva rājā brahmaṇaḥ parameṣṭhinaḥ | puṇyaṃ mādhavamāhātmyaṃ nāradaṃ paryapṛcchat 1 || ambarīṣa |
uvāca | sarveṣāmapi māsānāṃ tvatto māhātmyamañjasā | śrutaṃ mayā purā brahmanyadā coktaṃ tadā tvayā 2
pavitra vaiśākha māsa kā māhātmya pūchā | 1 | rājā ambarīṣa bole -- he brahman ! āpane sampūrṇa mahīnoṃ ke māhātmya
 
Annotationen