Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
८२

पुत्र सदा साधुओं का अप्रिय करता था, उस मन्दबुद्धि ने अपने हित के लिए कभी साधुओं की सेवा नहीं
की ।९६ । इसी से उसको कुत्ते और गृध्र की योनि में जन्म लेना पड़ा और बड़ा दुःख मिला, इसलिए सब
अर्थों को सिद्ध करनेवाली साधुसेवा सबको करनी चाहिए । ९७ । शिवजी का अप्रिय करनेवाले कामदेव को
तस्मादिक्ष्वाकुतनयः साधूनामप्रियः सदा । तस्मादात्महितां सेवां नाऽकरोन्मन्दधीः सताम् ९६
अनुभूतं महद्दुखं तस्माद्दुर्योनिरेव च । तस्मात्कुर्यात्तु साधूनां सेवां सर्वार्थसाधिनीम् ९७
रुद्रस्याऽप्रियकारित्वात्स्मरो भाविनि जन्मनि । दुःखं तु बहुलं लेभे जन्मकाले महाप्रभुः ९८
इतिहासमिमं पुण्यं ये शृण्वन्ति दिवानिशम् । जन्ममृत्युजरादिभ्यो मुच्यन्ते नाऽत्र संशयः ९९
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाक्षायण्य-
पमाने दक्षयज्ञविध्वं सपूर्वकपार्वतीजन्मादिकामदहनवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
भी संसार में जन्म लेना पड़ा और जन्मकाल में बहुत दुःख मिला । ९८ । इस पवित्र इतिहास को जो लोग
दिन में अथवा रात्रि में सुनते हैं वे जन्म, मृत्यु और जरा ( बुढ़ापा ) आदि के दुःख से छूट जाते हैं, इसमें सन्देह
नहीं है । ९९ । इतिश्रीवैशाखमासमाहात्म्ये दक्षयज्ञविध्वसपूर्वकपार्वतीजन्मादिकामदहनवर्णनं नामाष्टमोऽध्यायः । ८ ।

अ० ८

८२

vai. mā.
82

putra sadā sādhuoṃ kā apriya karatā thā, usa mandabuddhi ne apane hita ke lie kabhī sādhuoṃ kī sevā nahīṃ
kī |96 | isī se usako kutte aura gṛdhra kī yoni meṃ janma lenā paड़ā aura baड़ā duḥkha milā, isalie saba
arthoṃ ko siddha karanevālī sādhusevā sabako karanī cāhie | 97 | śivajī kā apriya karanevāle kāmadeva ko
tasmādikṣvākutanayaḥ sādhūnāmapriyaḥ sadā | tasmādātmahitāṃ sevāṃ nā 'karonmandadhīḥ satām 96
anubhūtaṃ mahaddukhaṃ tasmādduryonireva ca | tasmātkuryāttu sādhūnāṃ sevāṃ sarvārthasādhinīm 97
rudrasyā 'priyakāritvātsmaro bhāvini janmani | duḥkhaṃ tu bahulaṃ lebhe janmakāle mahāprabhuḥ 98
itihāsamimaṃ puṇyaṃ ye śṛṇvanti divāniśam | janmamṛtyujarādibhyo mucyante nā 'tra saṃśayaḥ 99
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde dākṣāyaṇya-
pamāne dakṣayajñavidhvaṃ sapūrvakapārvatījanmādikāmadahanavarṇanaṃ nāmāṣṭamo 'dhyāyaḥ || 8 ||
bhī saṃsāra meṃ janma lenā paड़ā aura janmakāla meṃ bahuta duḥkha milā | 98 | isa pavitra itihāsa ko jo loga
dina meṃ athavā rātri meṃ sunate haiṃ ve janma, mṛtyu aura jarā ( buढ़āpā ) ādi ke duḥkha se chūṭa jāte haiṃ, isameṃ sandeha
nahīṃ hai | 99 | itiśrīvaiśākhamāsamāhātmye dakṣayajñavidhvasapūrvakapārvatījanmādikāmadahanavarṇanaṃ nāmāṣṭamo 'dhyāyaḥ | 8 |

a0 8

82
 
Annotationen