Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
२४३

में प्राण (पवन देवता ) की महिमा प्रसिद्ध नहीं है । शाप के कारण कण्वमुनि गुरु को खा गये और सूर्य के
शिष्य हुए । ७६-७९ । हे व्याध, तुमने जो पूछा था वह सब मैंने कहा । अब जो सुनना चाहते हो, वह मुझसे
पूछो और कुछ विचार मत करो । ८० । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये वायुशापकथनं नाम
एकोनविशोऽध्यायः । १९ ।
न ख्यातो महिमा लोके भलोके तु विशेषतः । शापात्कण्वो गुरुं जग्ध्वा सूर्यशिष्योऽभवत्तदा ७९
इत्येतत्कथितं सर्वं यत्पृष्टं तु त्वयाऽधुना । यच्छ्रोतव्यमितो व्याध पृच्छ मां मा विचारय ८०
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वायुशाप-
कथनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
व्याध उवाच ॥ किं जीवा विभुना सृष्टाः कोटिशोऽथ सहस्रशः । दृश्यन्ते भिन्नकर्माणो नाना-
मार्गाः सनातनाः १ नैकस्वभावा एते हि कुत एव महामते । सर्वं तत्पृच्छते मह्यं विस्तरात्तत्त्वतो
व्याध ने पूछा - हे महामते, भगवान् विष्णु ने हज़ारों और करोड़ों जीव उत्पन्न किये हैं, किन्तु उन सबके कर्म
और मार्ग अलग-अलग हैं । १ । वे सब एक स्वभाव के भी नहीं हैं, इसका क्या कारण है - यह ठीक ठीक विस्तार

अ. २०

२४३

vai. mā.
243

meṃ prāṇa (pavana devatā ) kī mahimā prasiddha nahīṃ hai | śāpa ke kāraṇa kaṇvamuni guru ko khā gaye aura sūrya ke
śiṣya hue | 76-79 | he vyādha, tumane jo pūchā thā vaha saba maiṃne kahā | aba jo sunanā cāhate ho, vaha mujhase
pūcho aura kucha vicāra mata karo | 80 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye vāyuśāpakathanaṃ nāma
ekonaviśo 'dhyāyaḥ | 19 |
na khyāto mahimā loke bhaloke tu viśeṣataḥ | śāpātkaṇvo guruṃ jagdhvā sūryaśiṣyo 'bhavattadā 79
ityetatkathitaṃ sarvaṃ yatpṛṣṭaṃ tu tvayā 'dhunā | yacchrotavyamito vyādha pṛccha māṃ mā vicāraya 80
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde vāyuśāpa-
kathanaṃ nāmaikonaviṃśo 'dhyāyaḥ || 19 ||
vyādha uvāca || kiṃ jīvā vibhunā sṛṣṭāḥ koṭiśo 'tha sahasraśaḥ | dṛśyante bhinnakarmāṇo nānā-
mārgāḥ sanātanāḥ 1 naikasvabhāvā ete hi kuta eva mahāmate | sarvaṃ tatpṛcchate mahyaṃ vistarāttattvato
vyādha ne pūchā - he mahāmate, bhagavān viṣṇu ne hazāroṃ aura karoड़oṃ jīva utpanna kiye haiṃ, kintu una sabake karma
aura mārga alaga-alaga haiṃ | 1 | ve saba eka svabhāva ke bhī nahīṃ haiṃ, isakā kyā kāraṇa hai - yaha ṭhīka ṭhīka vistāra

a. 20

243
 
Annotationen