Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
२९५

प्रसन्नता से गन्धमादन पर्वत पर चला गया, इसलिए वैशाख की अमावास्या बहुत पुण्यदायक है । इसके समान
और कोई तिथि देखी या सुनी नहीं गई । ११६-११७ । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये कलिधर्म-
निरूपणे पितृमुक्तिर्नाम द्वाविंशोऽध्यायः । २२ ।
स्वयं पुनर्मुदा भक्त्या गन्धमादनमाययौ ११६ तस्मात्पुण्यतमा चैषा मधोर्दर्शाह्वया तिथिः ।
नानया सदृशी लोके तिथिर्दृष्टा श्रुताऽपि वा ११७ ॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरषसंवादे कलिधर्म-
निरूपणे पितृमुक्तिर्नाम द्वाविंशोऽध्यायः ॥ २२ ॥
श्रुतदेव उवाच ॥ अथातः संप्रवक्ष्यामि माहात्म्यं पापनाशनम् । अक्षय्यायास्तृतीयायाः सिते
पक्षे च माधवे १ ये कुर्वन्ति च तस्यां वै प्रातःस्नानं भगोदये । ते सर्वे पापनिर्मुक्ता यान्ति विष्णोः
श्रुतदेवजी बोले-अब वैशाखमास के शुक्लपक्ष की अक्षय तृतीया का माहात्म्य कहता हूँ । यह माहात्म्य
सब पापों का नाश करनेवाला है । १ । जो मनुष्य इस तिथि में प्रातःकाल मूर्योदय के समय स्नान करते हैं, वे

अ. २३

२९५

vai. mā.
295

prasannatā se gandhamādana parvata para calā gayā, isalie vaiśākha kī amāvāsyā bahuta puṇyadāyaka hai | isake samāna
aura koī tithi dekhī yā sunī nahīṃ gaī | 116-117 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye kalidharma-
nirūpaṇe pitṛmuktirnāma dvāviṃśo 'dhyāyaḥ | 22 |
svayaṃ punarmudā bhaktyā gandhamādanamāyayau 116 tasmātpuṇyatamā caiṣā madhordarśāhvayā tithiḥ |
nānayā sadṛśī loke tithirdṛṣṭā śrutā 'pi vā 117 ||
iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbaraṣasaṃvāde kalidharma-
nirūpaṇe pitṛmuktirnāma dvāviṃśo 'dhyāyaḥ || 22 ||
śrutadeva uvāca || athātaḥ saṃpravakṣyāmi māhātmyaṃ pāpanāśanam | akṣayyāyāstṛtīyāyāḥ site
pakṣe ca mādhave 1 ye kurvanti ca tasyāṃ vai prātaḥsnānaṃ bhagodaye | te sarve pāpanirmuktā yānti viṣṇoḥ
śrutadevajī bole-aba vaiśākhamāsa ke śuklapakṣa kī akṣaya tṛtīyā kā māhātmya kahatā hūṁ | yaha māhātmya
saba pāpoṃ kā nāśa karanevālā hai | 1 | jo manuṣya isa tithi meṃ prātaḥkāla mūryodaya ke samaya snāna karate haiṃ, ve

a. 23

295
 
Annotationen