Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
२६०

आदि देवताओं के प्रिय बड़ी महिमावाले वैशाख-मास के धर्म इस प्रकार कह रहे थे, उसी समय सबके देखते
ही-देखते पाँच शाखाओंवाला बरगद का वृक्ष पृथ्वी पर गिर पड़ा और उसके खोह से एक बड़ा भारी कराल
साँप निकला । फिर वह उस देह को त्यागकर हाथ जोड़कर और सिर झुकाकर खड़ा हो गया । ९४-९५ ।
इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये भागवतधर्मकथनं नाम विंशोऽध्यायः ॥ २० ।।
स्तान् ९४ वटः सद्यः पश्यतामेव भूमौ पपाताहो पञ्चशाखी द्रमाऽयम् । वृक्षात्तस्मात्कोटरे
संस्थितो हि व्यालः कश्चिद्दीर्घदेही करालः । हित्वा देहं पापयोनिं च सद्यः स वै तस्थौ प्राञ्जलि-
र्नम्रमूर्धा ९५ इति श्रीस्कन्दपुराणे वैष्णवखण्डान्तर्गतवैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे
भागवतधर्मकथनं नाम विंशोऽध्यायः ॥ २० ॥
श्रुतदेव उवाच ॥ ततस्तु विस्मितो भूत्वा शङ्खोव्याधसमन्वितः । को भवानिति तं प्राह दशैषा च
कुतस्तव १ केनवा कर्मणासौम्य मतिस्तव शुभावहा । अकस्मात्तेकथंमुक्तिरेतदाचक्ष्वविस्तरात् २
श्रुतदेवजी बोले - यह देखकर व्याध और शंख दोनों को विस्मय हुआ । उन्होंने उससे पूछा कि तुम कौन
हो और तुम्हारी यह दशा क्यों हुई ? हे सौम्य, किस कर्म से तुम्हारी ऐसी शुभ बुद्धि हुई और अकस्मात्

अ. २१

२६०

vai. mā.
260

ādi devatāoṃ ke priya baड़ī mahimāvāle vaiśākha-māsa ke dharma isa prakāra kaha rahe the, usī samaya sabake dekhate
hī-dekhate pāṁca śākhāoṃvālā baragada kā vṛkṣa pṛthvī para gira paड़ā aura usake khoha se eka baड़ā bhārī karāla
sāṁpa nikalā | phira vaha usa deha ko tyāgakara hātha joड़kara aura sira jhukākara khaड़ā ho gayā | 94-95 |
iti śrīskandapurāṇe vaiśākhamāsamāhātmye bhāgavatadharmakathanaṃ nāma viṃśo 'dhyāyaḥ || 20 ||
stān 94 vaṭaḥ sadyaḥ paśyatāmeva bhūmau papātāho pañcaśākhī dramā 'yam | vṛkṣāttasmātkoṭare
saṃsthito hi vyālaḥ kaściddīrghadehī karālaḥ | hitvā dehaṃ pāpayoniṃ ca sadyaḥ sa vai tasthau prāñjali-
rnamramūrdhā 95 iti śrīskandapurāṇe vaiṣṇavakhaṇḍāntargatavaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde
bhāgavatadharmakathanaṃ nāma viṃśo 'dhyāyaḥ || 20 ||
śrutadeva uvāca || tatastu vismito bhūtvā śaṅkhovyādhasamanvitaḥ | ko bhavāniti taṃ prāha daśaiṣā ca
kutastava 1 kenavā karmaṇāsaumya matistava śubhāvahā | akasmāttekathaṃmuktiretadācakṣvavistarāt 2
śrutadevajī bole - yaha dekhakara vyādha aura śaṃkha donoṃ ko vismaya huā | unhoṃne usase pūchā ki tuma kauna
ho aura tumhārī yaha daśā kyoṃ huī ? he saumya, kisa karma se tumhārī aisī śubha buddhi huī aura akasmāt

a. 21

260
 
Annotationen