Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वै. मा.
२७४

मैथिल ने पूछा - वैशाखमास में कौन तिथियाँ पवित्र हैं और उन तिथियों में किन पदार्था का दान करना
श्रेष्ठ है ? इस लोक में कौन तिथियाँ प्रसिद्ध हैं ? यह सब विस्तार के साथ कहो । श्रुतदेवजी बोले - वैशाख में
तीसों तिथियाँ पवित्र हैं, किन्तु उनमें एकादशी में किया हुआ पुण्य कोटि-कोटि गुना होता है । सम्पूर्ण दान
मैथिलेय उवाच । का ह्यस्मिंस्तिथयः पुण्या मासे वैशाखसंज्ञके । कानि दानानि शस्तानि
तासु तासु विशेषतः १ काः प्रख्याताश्च वै लोक एतदाचक्ष्व विस्तरात् । श्रुतदेव उवाच । त्रिंशच्च
तिथयः पुण्या वशाखे मेषगेरवौ २ एकादश्यां कृतं पुण्यं कोटिकोटिगुणं भवेत् । सर्वदानेषु यत्पुण्यं
सर्वतीर्थेषु यत्फलम् ३ समवाप्नोति वशाख एकादश्यां जलाप्लतः । स्नानं दानं तपो होमो देवता-
र्चनसत्क्रियाः ४ कथायाः श्रवणं चैव सद्यो मुक्तिविधायकम् । रोगाद्यु पहतो यस्तु दारिद्रयेणापि
पीड़ितः ५ श्रुत्वा कथामिमां पुण्यां कृतकृत्यो भवेन्नरः । अस्नात्वा चाप्यदत्त्वा च येन नीता इमाः
करने से जो पुण्य होता है, सब तीर्थों में स्नान करने से जो फल होता है वह एकादशी में केवल स्नान करने से
प्राप्त होता है । स्नान, दान, तप, होम, देवताओं की पूजा और कथा सुनना, ये सब शीघ्र मुक्ति देनेवाले हैं ।
जो मनुष्य रोगी और दरिद्री हो वह वैशाखमास की पवित्र कथा सुनकर कृतकृत्य हो जाता है । जो मनुष्य

अ. २२

२७४

vai. mā.
274

maithila ne pūchā - vaiśākhamāsa meṃ kauna tithiyāṁ pavitra haiṃ aura una tithiyoṃ meṃ kina padārthā kā dāna karanā
śreṣṭha hai ? isa loka meṃ kauna tithiyāṁ prasiddha haiṃ ? yaha saba vistāra ke sātha kaho | śrutadevajī bole - vaiśākha meṃ
tīsoṃ tithiyāṁ pavitra haiṃ, kintu unameṃ ekādaśī meṃ kiyā huā puṇya koṭi-koṭi gunā hotā hai | sampūrṇa dāna
maithileya uvāca | kā hyasmiṃstithayaḥ puṇyā māse vaiśākhasaṃjñake | kāni dānāni śastāni
tāsu tāsu viśeṣataḥ 1 kāḥ prakhyātāśca vai loka etadācakṣva vistarāt | śrutadeva uvāca | triṃśacca
tithayaḥ puṇyā vaśākhe meṣageravau 2 ekādaśyāṃ kṛtaṃ puṇyaṃ koṭikoṭiguṇaṃ bhavet | sarvadāneṣu yatpuṇyaṃ
sarvatīrtheṣu yatphalam 3 samavāpnoti vaśākha ekādaśyāṃ jalāplataḥ | snānaṃ dānaṃ tapo homo devatā-
rcanasatkriyāḥ 4 kathāyāḥ śravaṇaṃ caiva sadyo muktividhāyakam | rogādyu pahato yastu dāridrayeṇāpi
pīड़itaḥ 5 śrutvā kathāmimāṃ puṇyāṃ kṛtakṛtyo bhavennaraḥ | asnātvā cāpyadattvā ca yena nītā imāḥ
karane se jo puṇya hotā hai, saba tīrthoṃ meṃ snāna karane se jo phala hotā hai vaha ekādaśī meṃ kevala snāna karane se
prāpta hotā hai | snāna, dāna, tapa, homa, devatāoṃ kī pūjā aura kathā sunanā, ye saba śīghra mukti denevāle haiṃ |
jo manuṣya rogī aura daridrī ho vaha vaiśākhamāsa kī pavitra kathā sunakara kṛtakṛtya ho jātā hai | jo manuṣya

a. 22

274
 
Annotationen