Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
वै. मा.
२७५

वैशाखमास में दान नहीं करता, उसे गोघाती, कृतघ्र और पितृघाती कहा गया है । जलाशय स्वाधीन हैं, अपना
शरीर स्वाधीन है, प्रातःकाल का समय भी बड़ा ही अच्छा होता है, इसलिए वैशाखमास में उस समय अपनी
तबियत से स्नान कर लेना चाहिए । दरिद्री, धनी, लूले, अन्धे, नपुंसक, विधवा, स्त्रियाँ, कुमार, युवा, वृद्ध और
शुभाः ६ स गोध्नश्च कृतध्नश्च पितृघ्नश्च महान्स्मृतः जलाशयाश्च स्वाधीनाः स्वाधीनं च कले-
वरम् ७ माधवो मनसा सेव्यः कालश्च सुगुणोत्तमः साधवश्च दयावन्तः को न सेवत माधवम् ८
दरिद्रैश्च धनाढ्यैश्च पङ्गुभिश्चान्धकैस्तथा । षण्ढैश्च विधवाभिश्च नारीभिश्च नरैस्तथा ९
कुमारयुववृद्धैश्च रोगार्तैरपि भूमिप । अतीवसुखसाध्यो हि धर्मों वैशाखगोचरः १०
मासमेनमनुप्राप्य धर्मान्कुरु इमाञ्च्छुभान् । को न यत्नं च कुरुते तस्मात्कोन्वपरः शुभः ११
योऽतीव सुलभान्धर्मान्न करोति नराधमः । तस्यैव सुलभा लोका नारका नात्र संशयः १२
रोगी, स्त्री तथा पुरुष, सबके लिये वैशाख के धर्म अत्यन्त सुखसाध्य हैं । १-१० । जब वैशाखमास आवे तब
तुम ये धर्म करो । कौन मनुष्य इनके लिये यत्न नहीं करता, क्योंकि इनसे बढ़कर और कोई धर्म नहीं है । ११ ।
जो अधम मनुष्य इन अत्यन्त सुलभ धर्मों को नहीं करता, उसे नरक के शोक सुलभ होते हैं, इसमें सन्देह-

अ. २२

२७५

vai. mā.
275

vaiśākhamāsa meṃ dāna nahīṃ karatā, use goghātī, kṛtaghra aura pitṛghātī kahā gayā hai | jalāśaya svādhīna haiṃ, apanā
śarīra svādhīna hai, prātaḥkāla kā samaya bhī baड़ā hī acchā hotā hai, isalie vaiśākhamāsa meṃ usa samaya apanī
tabiyata se snāna kara lenā cāhie | daridrī, dhanī, lūle, andhe, napuṃsaka, vidhavā, striyāṁ, kumāra, yuvā, vṛddha aura
śubhāḥ 6 sa godhnaśca kṛtadhnaśca pitṛghnaśca mahānsmṛtaḥ jalāśayāśca svādhīnāḥ svādhīnaṃ ca kale-
varam 7 mādhavo manasā sevyaḥ kālaśca suguṇottamaḥ sādhavaśca dayāvantaḥ ko na sevata mādhavam 8
daridraiśca dhanạ̄dhyaiśca paṅgubhiścāndhakaistathā | ṣaṇ̣dhaiśca vidhavābhiśca nārībhiśca naraistathā 9
kumārayuvavṛddhaiśca rogārtairapi bhūmipa | atīvasukhasādhyo hi dharmoṃ vaiśākhagocaraḥ 10
māsamenamanuprāpya dharmānkuru imāñcchubhān | ko na yatnaṃ ca kurute tasmātkonvaparaḥ śubhaḥ 11
yo 'tīva sulabhāndharmānna karoti narādhamaḥ | tasyaiva sulabhā lokā nārakā nātra saṃśayaḥ 12
rogī, strī tathā puruṣa, sabake liye vaiśākha ke dharma atyanta sukhasādhya haiṃ | 1-10 | jaba vaiśākhamāsa āve taba
tuma ye dharma karo | kauna manuṣya inake liye yatna nahīṃ karatā, kyoṃki inase baढ़kara aura koī dharma nahīṃ hai | 11 |
jo adhama manuṣya ina atyanta sulabha dharmoṃ ko nahīṃ karatā, use naraka ke śoka sulabha hote haiṃ, isameṃ sandeha-

a. 22

275
 
Annotationen