Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा । ७९
गया १४० इस प्रकार से कपोत कपोती और लुब्धक
यह तीनों दुष्कर कर्म को करके स्वर्ग में गये १४१
इसी प्रकार जो कोई स्त्री भर्ता को प्राप्त होगी वह भी
उस पतिव्रता कपोती के समान स्वर्ग में विराजमान हो-
वेगी १४२ हे राजन् ! उस लुब्धक महात्मा कपोत और
कपोती इन तीनों की जिस कर्म से उत्तम गति हुई सो
सब हमने तेरे आगे वर्णन किया १४३ हे धर्मधारियों
में श्रेष्ठ, राजन्, युधिष्ठिर ! यह सब पापों का नाश क-
रनेवाला धर्म तुझसे कहा है १४४ इस हेतु से तूभी
धर्म में मनको लगाकर सब जीवोंके हित में आलस्य-
रहित होके अपना कार्य कर १४५ हे पुरुषव्याघ्र !
जो जन्म के क्षय होनेकी इच्छा करता है तो अलसी
पुष्प के समान श्यामवर्ण पीतपटवाले अच्युत भगवान्
को स्मरण कर १४६ जो इस उत्तम आख्यान को पढ़े
सुनेगा वह सब पापों से छूटकर स्वर्ग को जायगा १४७
देखो वह लुब्धक उस निराकुल अग्नि में पड़े हुये
कपोत को देखकर शान्त को प्राप्त हुआ और कपोत
स्वर्ग में पहुँचा और उस महात्मा की संगति से महा
पापों का करनेवाला वह लुब्धक भी स्वर्गमें गया ॥ १४८ ॥
इति श्रीइतिहाससमुच्चयभाषायांकपोतोपाख्यानं
नामनवमोऽध्यायः ।। ९ ।।
दशवां अध्याय ।।
युधिष्ठिर बोले कि, हे पितामह ! जिन २ भावोंसे सब

itihāsasamuccaya bhāṣā | 79
gayā 140 isa prakāra se kapota kapotī aura lubdhaka
yaha tīnoṃ duṣkara karma ko karake svarga meṃ gaye 141
isī prakāra jo koī strī bhartā ko prāpta hogī vaha bhī
usa pativratā kapotī ke samāna svarga meṃ virājamāna ho-
vegī 142 he rājan ! usa lubdhaka mahātmā kapota aura
kapotī ina tīnoṃ kī jisa karma se uttama gati huī so
saba hamane tere āge varṇana kiyā 143 he dharmadhāriyoṃ
meṃ śreṣṭha, rājan, yudhiṣṭhira ! yaha saba pāpoṃ kā nāśa ka-
ranevālā dharma tujhase kahā hai 144 isa hetu se tūbhī
dharma meṃ manako lagākara saba jīvoṃke hita meṃ ālasya-
rahita hoke apanā kārya kara 145 he puruṣavyāghra !
jo janma ke kṣaya honekī icchā karatā hai to alasī
puṣpa ke samāna śyāmavarṇa pītapaṭavāle acyuta bhagavān
ko smaraṇa kara 146 jo isa uttama ākhyāna ko paढ़e
sunegā vaha saba pāpoṃ se chūṭakara svarga ko jāyagā 147
dekho vaha lubdhaka usa nirākula agni meṃ paड़e huye
kapota ko dekhakara śānta ko prāpta huā aura kapota
svarga meṃ pahuṁcā aura usa mahātmā kī saṃgati se mahā
pāpoṃ kā karanevālā vaha lubdhaka bhī svargameṃ gayā || 148 ||
iti śrīitihāsasamuccayabhāṣāyāṃkapotopākhyānaṃ
nāmanavamo 'dhyāyaḥ || 9 ||
daśavāṃ adhyāya ||
yudhiṣṭhira bole ki, he pitāmaha ! jina 2 bhāvoṃse saba
 
Annotationen