Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१६४
इतिहाससमुच्चय भाषा ।
बोले हे युधिष्ठिर ! सब दानों में तिलों का दान उत्तम
कहा है यह दान सब पापों का हरनेवाला होकर बड़ा
पवित्र है और स्वर्ग का देनेवाला है २ यहां एक प्रा-
चीन इतिहास को कहताहूं जिसमें कि महात्मा धर्मराज
और ब्राह्मण का संवाद है ३ हे युधिष्ठिर ! मध्यदेश-
वर्ती गङ्गा यमुना के मध्य में यामुन पर्वत के नीचे एक
ब्राह्मणों का बड़ा ग्राम है ४ वहां पर्णशालनाम बहुत से
जल समिध् और कुशाओं से युक्त एक ब्राह्मण बसता
था और बहुत से विद्वान् ब्राह्मण भी वहां बसते थे ५
इसके अनन्तर धर्मराज काले और पिङ्गलवर्ण युक्त
लालनेत्रों समेत ऊर्ध्वरोमवाले काक के समान जङ्घा
नेत्र और कानवाले ऐसे अपने दूत से कहताभया कि
तुम ब्राह्मणों के ग्राम में जाओ वहां अगस्त्य गोत्र में
उत्पन्न होनेवाला शर्मिलनाम एक ब्राह्मण है उसको ले
आओ ६।७ और उसके ही समीप उसीके गोत्रमें उत्पन्न
होनेवाले दूसरेको न लाना क्योंकि वहां तुल्यरूप तुल्य
नाम गुणवाला एक अन्यभी है ८ यह सुनकर वह धर्म-
राज का दूत वहां जाकर उलटाही करताभया अर्थात्
जिसको कि धर्मराज ने निषेध कर दिया था उसी को
वह अज्ञानता से लेआया ९ उस आयेहुये द्विजको
धर्मराज देखकर उसकी पूजा करके यह वचन बोला कि
इनको लेजाओ और दूसरे को लाना चाहिये १० यह
सुनकर आकाशमार्ग से अत्यन्त दुःखी होकर वह ब्राह्मण
धर्मराज से बोला कि, जो मेरा शेष काल बाक़ी रहाहै
उस समय तक मैं इसी स्थान में रहूंगा ११ धर्मराज ने

164
itihāsasamuccaya bhāṣā |
bole he yudhiṣṭhira ! saba dānoṃ meṃ tiloṃ kā dāna uttama
kahā hai yaha dāna saba pāpoṃ kā haranevālā hokara baड़ā
pavitra hai aura svarga kā denevālā hai 2 yahāṃ eka prā-
cīna itihāsa ko kahatāhūṃ jisameṃ ki mahātmā dharmarāja
aura brāhmaṇa kā saṃvāda hai 3 he yudhiṣṭhira ! madhyadeśa-
vartī gaṅgā yamunā ke madhya meṃ yāmuna parvata ke nīce eka
brāhmaṇoṃ kā baड़ā grāma hai 4 vahāṃ parṇaśālanāma bahuta se
jala samidh aura kuśāoṃ se yukta eka brāhmaṇa basatā
thā aura bahuta se vidvān brāhmaṇa bhī vahāṃ basate the 5
isake anantara dharmarāja kāle aura piṅgalavarṇa yukta
lālanetroṃ sameta ūrdhvaromavāle kāka ke samāna jaṅghā
netra aura kānavāle aise apane dūta se kahatābhayā ki
tuma brāhmaṇoṃ ke grāma meṃ jāo vahāṃ agastya gotra meṃ
utpanna honevālā śarmilanāma eka brāhmaṇa hai usako le
āo 6|7 aura usake hī samīpa usīke gotrameṃ utpanna
honevāle dūsareko na lānā kyoṃki vahāṃ tulyarūpa tulya
nāma guṇavālā eka anyabhī hai 8 yaha sunakara vaha dharma-
rāja kā dūta vahāṃ jākara ulaṭāhī karatābhayā arthāt
jisako ki dharmarāja ne niṣedha kara diyā thā usī ko
vaha ajñānatā se leāyā 9 usa āyehuye dvijako
dharmarāja dekhakara usakī pūjā karake yaha vacana bolā ki
inako lejāo aura dūsare ko lānā cāhiye 10 yaha
sunakara ākāśamārga se atyanta duḥkhī hokara vaha brāhmaṇa
dharmarāja se bolā ki, jo merā śeṣa kāla bāqī rahāhai
usa samaya taka maiṃ isī sthāna meṃ rahūṃgā 11 dharmarāja ne
 
Annotationen