Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
६० इतिहाससमुच्चय भाषा ।
न्यून कितनाही भोजन करे उसको चाहे विसर्जन करदे
परन्तु उससे कभी खोंटा वचन न कहे ५४ जो इस सुद-
र्शन के चरित्रको सुनेगा पढ़ेगा अथवा सुनावेगा वह
उत्तमगति को पावेगा ५५ यह अग्नि का पुत्र सुदर्शन
अतिथि अभ्यागत का पूजन करताहुआ सुख संपत्ति
से युक्त पुण्यात्माओं में श्रेष्ठ उत्तम दर्शनीय होकर अ-
पने स्त्रीसमेत घर को अभ्यागतों के अर्थ निवेदन
करताभया ।। ५६ ।।
इति श्रीइतिहाससमुच्चयभाषायांसुदर्शनोपाख्यानंनाम
सप्तमोऽध्यायः ।। ७ ।।
आठवां अध्याय ।।
युधिष्ठिर ने पूछा कि; है पितामह ! कैसे २ कर्मों से
मनुष्य नरक में पड़ता है और कौन २ से कर्म करने से
पुरुष को स्वर्ग की प्राप्ति होती है यह आप कृपा करके
मुझे समझाइये १ भीष्मजी बोले, जो ब्राह्मण लोभसे
मोहित होके अपने ब्राह्मणपने को त्याग देते हैं और
कुत्सितकर्मों की आजीविका करते हैं वह नरक में जाते
हैं २ इनके सिवाय नास्तिक भिन्न मर्यादावाले कुत्सित
विषयी दम्भी कृतघ्नी ३ निन्दा करनेवाले क्रूर अभिमानी
मिथ्यावादी कठोरवचन और अनर्थकवचन बोलनेवाले
ऐसे सब पुरुष नरक में निवास करते हैं ४ अथवा जो
पराये द्रव्यों के हरनेवाले पराये द्रव्यों का भेद बताने
वाले और पराई लक्ष्मी को देखकर दुःख मानते हैं ऐसे

60 itihāsasamuccaya bhāṣā |
nyūna kitanāhī bhojana kare usako cāhe visarjana karade
parantu usase kabhī khoṃṭā vacana na kahe 54 jo isa suda-
rśana ke caritrako sunegā paढ़egā athavā sunāvegā vaha
uttamagati ko pāvegā 55 yaha agni kā putra sudarśana
atithi abhyāgata kā pūjana karatāhuā sukha saṃpatti
se yukta puṇyātmāoṃ meṃ śreṣṭha uttama darśanīya hokara a-
pane strīsameta ghara ko abhyāgatoṃ ke artha nivedana
karatābhayā || 56 ||
iti śrīitihāsasamuccayabhāṣāyāṃsudarśanopākhyānaṃnāma
saptamo 'dhyāyaḥ || 7 ||
āṭhavāṃ adhyāya ||
yudhiṣṭhira ne pūchā ki; hai pitāmaha ! kaise 2 karmoṃ se
manuṣya naraka meṃ paड़tā hai aura kauna 2 se karma karane se
puruṣa ko svarga kī prāpti hotī hai yaha āpa kṛpā karake
mujhe samajhāiye 1 bhīṣmajī bole, jo brāhmaṇa lobhase
mohita hoke apane brāhmaṇapane ko tyāga dete haiṃ aura
kutsitakarmoṃ kī ājīvikā karate haiṃ vaha naraka meṃ jāte
haiṃ 2 inake sivāya nāstika bhinna maryādāvāle kutsita
viṣayī dambhī kṛtaghnī 3 nindā karanevāle krūra abhimānī
mithyāvādī kaṭhoravacana aura anarthakavacana bolanevāle
aise saba puruṣa naraka meṃ nivāsa karate haiṃ 4 athavā jo
parāye dravyoṃ ke haranevāle parāye dravyoṃ kā bheda batāne
vāle aura parāī lakṣmī ko dekhakara duḥkha mānate haiṃ aise
 
Annotationen