Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
सन्ध्या । ( १३ )
सन्ध्या ।
आचमनम् !
ॐ विष्णुविष्णुर्हरिर्हरिः
इस मन्त्र से तीन बार आचमन करे ।
पवित्रीकरणम् ।
ॐ अपवित्रः पवित्रे वा सर्वावस्थां गतोपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।
इस मन्त्र को पढ़ता हुआ चारों ओर कुशा से जल सींचे ।
भूतोत्सारणम् ।
ॐ अपसर्पन्तु ते भूता ये भूता भुवि संश्रिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।
शिखाबन्धनम् ।
गायत्री मन्त्र पढ़ता हुआ शिखा बांधे !
आसनपुजनम् ।
ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठऋषिः सुतलं
छन्दः कूर्मो देवता आसनशोधने विनियोगः ।
प्रार्थना ।
ॐ पृथ्वि त्वया घृता लोका देवि त्वं विष्णुना घृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।

sandhyā | ( 13 )
sandhyā |
ācamanam !
ॐ viṣṇuviṣṇurharirhariḥ
isa mantra se tīna bāra ācamana kare |
pavitrīkaraṇam |
ॐ apavitraḥ pavitre vā sarvāvasthāṃ gatopi vā |
yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ||
isa mantra ko paढ़tā huā cāroṃ ora kuśā se jala sīṃce |
bhūtotsāraṇam |
ॐ apasarpantu te bhūtā ye bhūtā bhuvi saṃśritāḥ |
ye bhūtā vighnakartāraste naśyantu śivājñayā |
śikhābandhanam |
gāyatrī mantra paṛhatā huā śikhā bāṃdhe !
āsanapujanam |
ॐ pṛthvīti mantrasya merupṛṣṭhaṛṣiḥ sutalaṃ
chandaḥ kūrmo devatā āsanaśodhane viniyogaḥ |
prārthanā |
ॐ pṛthvi tvayā ghṛtā lokā devi tvaṃ viṣṇunā ghṛtā |
tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam |
 
Annotationen