Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
(८) प्राच्य-शिक्षा रहस्य ।
ईश्वरस्मरणम्
ओ३म् भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्य-
जत्राः स्थरैरङ्गैस्तुष्टुवा ँ् सस्तनूभिर्व्यसेमहि देव हितं
यदायुः ओे३म् शान्तिः शान्तिः शान्तिः ।।
ॐ यो ब्रह्माणं व्यदधाति पूर्वं यो वै वेदाश्च प्रहिणोति
तस्मै तँह देवात्मबुद्धिप्रकाशं मुमुक्षुवै शरणमहं प्रपद्ये ।
भवबीजाङ्कुरजलदा रागाद्याक्षयमुपागता यस्य ब्रह्मा वा
विष्णुर्वा हरो जिनो वा नमस्तस्मै ।।
श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीता अहमि-
हनन्दं वन्दे यस्पालिन्दे परं ब्रह्म ।।
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षां-
सि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ।
कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसद् तत्परं यत् ।।
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परञ्च धाम त्वया ततं विश्वमनन्तरूप ।
वायुर्यमोग्निर्वरुणः शशाङ्कः प्रजापतेस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्कृत्वः पुनश्च भूयोपि नमो नमस्ते ।।
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व: ।
अन्तवीर्यामितविक्रमस्तवं सर्वं समाप्नोसि ततोसि सर्व ।।

(8) prācya-śikṣā rahasya |
īśvarasmaraṇam
o3m bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ bhadraṃ paśyemākṣabhirya-
jatrāḥ stharairaṅgaistuṣṭuvā ṁ sastanūbhirvyasemahi deva hitaṃ
yadāyuḥ oe3m śāntiḥ śāntiḥ śāntiḥ ||
ॐ yo brahmāṇaṃ vyadadhāti pūrvaṃ yo vai vedāśca prahiṇoti
tasmai taṁha devātmabuddhiprakāśaṃ mumukṣuvai śaraṇamahaṃ prapadye |
bhavabījāṅkurajaladā rāgādyākṣayamupāgatā yasya brahmā vā
viṣṇurvā haro jino vā namastasmai ||
śrutimapare smṛtimapare bhāratamapare bhajantu bhavabhītā ahami-
hanandaṃ vande yaspālinde paraṃ brahma ||
sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca | rakṣāṃ-
si bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ |
kasmācca te na nameran mahātman garīyase brahmaṇopyādikartre|
ananta deveśa jagannivāsa tvamakṣaraṃ sadasad tatparaṃ yat ||
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam |
vettāsi vedyaṃ ca parañca dhāma tvayā tataṃ viśvamanantarūpa |
vāyuryamognirvaruṇaḥ śaśāṅkaḥ prajāpatestvaṃ prapitāmahaśca |
namo namaste 'stu sahaskṛtvaḥ punaśca bhūyopi namo namaste ||
namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva: |
antavīryāmitavikramastavaṃ sarvaṃ samāpnosi tatosi sarva ||
 
Annotationen