Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
विद्याप्रासि के साधन । ६७
विद्याप्राप्ति के साधन ।
विद्याह वै ब्राह्मणमाजगाम गोपाय मा शेव
धिष्टेहमस्मि असूयकार्यां नृजवेऽयतायन मा ब्रूया
वीर्यवती तथास्याम् । य आतुणत्त्यवितथेन कर्णा-
वदुःखं कुर्वन्नमृतं सम्प्रयच्छन् तं मन्येत पितरं मात-
रञ्च तस्मै न द्रुह्या कतमच्च नाह । अध्यापिता ये
गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा ।
यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति
श्रुतं तत् ॥ १ ॥
अनेकसंशयोच्छेदि परोकार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव स: ॥ २ ॥
उक्त श्रुतिवाक्यों से विद्यार्थी के कर्तव्य और विद्या के साधन
और फल सब स्पष्ट दिखाये गये हैं । विद्याशब्द का अर्थ किसी
बाह्य शिल्प का ज्ञानमात्र तहीं या इंद्रियों के केवल ज्ञान से नहीं
बलिकि मानवीय जगत् में आलौकिक और दिव्य शक्तियों का प्रकाश
और सञ्चार जिस प्रयत्नविशेष से मनुष्यदेह में होता है, उसको
विद्या कहते हैं शेष कला और शिल्प हैं ॥ १ ॥
इस नीतिकार के अनुभवसे भी परोक्षज्ञान विदा का फल है ।। २ ॥


vidyāprāsi ke sādhana | 67
vidyāprāpti ke sādhana |
vidyāha vai brāhmaṇamājagāma gopāya mā śeva
dhiṣṭehamasmi asūyakāryāṃ nṛjave 'yatāyana mā brūyā
vīryavatī tathāsyām | ya ātuṇattyavitathena karṇā-
vaduḥkhaṃ kurvannamṛtaṃ samprayacchan taṃ manyeta pitaraṃ māta-
rañca tasmai na druhyā katamacca nāha | adhyāpitā ye
guruṃ nādriyante viprā vācā manasā karmaṇā vā |
yathaiva te na gurorbhojanīyāstathaiva tānna bhunakti
śrutaṃ tat || 1 ||
anekasaṃśayocchedi parokārthasya darśakam |
sarvasya locanaṃ śāstraṃ yasya nāstyandha eva sa: || 2 ||
ukta śrutivākyoṃ se vidyārthī ke kartavya aura vidyā ke sādhana
aura phala saba spaṣṭa dikhāye gaye haiṃ | vidyāśabda kā artha kisī
bāhya śilpa kā jñānamātra tahīṃ yā iṃdriyoṃ ke kevala jñāna se nahīṃ
baliki mānavīya jagat meṃ ālaukika aura divya śaktiyoṃ kā prakāśa
aura sañcāra jisa prayatnaviśeṣa se manuṣyadeha meṃ hotā hai, usako
vidyā kahate haiṃ śeṣa kalā aura śilpa haiṃ || 1 ||
isa nītikāra ke anubhavase bhī parokṣajñāna vidā kā phala hai || 2 ||
 
Annotationen