Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
स्वर्गीय गति । २०७
काष्ठैर्वा शङ्कभिर्वापि कण्टकैरुपलैस्तथा ।
पन्थानं येऽवरुन्धन्ति ते वै निरयगामिनः ।। ९ ।।
सर्वभूतेषु निस्वस्थाः सर्वभूतेषु निर्दयाः ।
सर्वभूतेषु जिम्भाश्च ते वै निरयगामिनः ।। १० ।।
जो मनुष्य लकड़ी, कील, कांटे आदि से मार्ग को रोकते हैं
वे मनुष्य नरकगामी होते हैं ।। ९ ।।
जो सब प्राणियों पर प्रमादी, निर्दयी, कपटी होते हैं वे
नरकगामी होते हैं ।। १० ।।
स्वर्गीय गति ।
सत्येन तपसा क्षान्त्या दानेनाध्ययनेन च ।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ।। १ ।।
मातापित्रोश्च शुश्रूषां ये कुर्वन्ति सदादृता: ।
वर्जयन्ति दिवा स्वापं ते नराः स्वर्गगामिनः ।।२।।
जो मनुष्य सत्य से, तप से, क्षमा से, दान से, अध्ययन से
धर्म का पालन करते हैं वे स्वर्गगामी होते हैं ॥ १ ।।
नित्य आदरपूर्वक माता, पिता की शुश्रूषा करनेवाले और
दिन में शयन न करनेवाले मनुष्य स्वर्गीय होते हैं ।। २ ।।

svargīya gati | 207
kāṣṭhairvā śaṅkabhirvāpi kaṇṭakairupalaistathā |
panthānaṃ ye 'varundhanti te vai nirayagāminaḥ || 9 ||
sarvabhūteṣu nisvasthāḥ sarvabhūteṣu nirdayāḥ |
sarvabhūteṣu jimbhāśca te vai nirayagāminaḥ || 10 ||
jo manuṣya lakaड़ī, kīla, kāṃṭe ādi se mārga ko rokate haiṃ
ve manuṣya narakagāmī hote haiṃ || 9 ||
jo saba prāṇiyoṃ para pramādī, nirdayī, kapaṭī hote haiṃ ve
narakagāmī hote haiṃ || 10 ||
svargīya gati |
satyena tapasā kṣāntyā dānenādhyayanena ca |
ye dharmamanuvartante te narāḥ svargagāminaḥ || 1 ||
mātāpitrośca śuśrūṣāṃ ye kurvanti sadādṛtā: |
varjayanti divā svāpaṃ te narāḥ svargagāminaḥ ||2||
jo manuṣya satya se, tapa se, kṣamā se, dāna se, adhyayana se
dharma kā pālana karate haiṃ ve svargagāmī hote haiṃ || 1 ||
nitya ādarapūrvaka mātā, pitā kī śuśrūṣā karanevāle aura
dina meṃ śayana na karanevāle manuṣya svargīya hote haiṃ || 2 ||
 
Annotationen