Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
आसुरीय सम्पत्ति । २०९
भोग नरकगामी होते हैं, और दैवीसम्प्रदाय के स्वर्गामी । अतः
अपने अभ्युदयाकांक्षियों को सदैव आसुरीसम्प्रदाय के मनुष्यों
से बचना चाहिए, दैवीसम्प्रदायवालों से प्रेम, मैत्री उत्पन्न और
संवर्धन करनी चाहिए ।
आसुरीय सम्पत्ति ।
दम्भो दर्पोभिमानश्च क्रोधपारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १ ॥
असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥ २ ।।
एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणो क्षयाय जगतोहिता ॥ ३ ॥
काममाश्रित्यदुष्पूरं दम्भलोभमदान्विताः ।
मोहाद्गृहीत्वा सद्ग्राहान्प्रवर्तन्ते शुचिव्रताः ।।४।।
चिन्तामपरिमेयाञ्च प्रलयान्तमुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ।। ५ ।।
आशापाशशतैर्बद्धा कामक्रोधपरायणा: ।
ईहन्ते कामभोगार्थमन्यायेनार्थासञ्चयम् ।। ६ ।।

āsurīya sampatti | 209
bhoga narakagāmī hote haiṃ, aura daivīsampradāya ke svargāmī | ataḥ
apane abhyudayākāṃkṣiyoṃ ko sadaiva āsurīsampradāya ke manuṣyoṃ
se bacanā cāhie, daivīsampradāyavāloṃ se prema, maitrī utpanna aura
saṃvardhana karanī cāhie |
āsurīya sampatti |
dambho darpobhimānaśca krodhapāruṣyameva ca |
ajñānaṃ cābhijātasya pārtha sampadamāsurīm || 1 ||
asatyamapratiṣṭhante jagadāhuranīśvaram |
aparasparasambhūtaṃ kimanyat kāmahaitukam || 2 ||
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmānolpabuddhayaḥ |
prabhavantyugrakarmāṇo kṣayāya jagatohitā || 3 ||
kāmamāśrityaduṣpūraṃ dambhalobhamadānvitāḥ |
mohādgṛhītvā sadgrāhānpravartante śucivratāḥ ||4||
cintāmaparimeyāñca pralayāntamupāśritāḥ |
kāmopabhogaparamā etāvaditi niścitāḥ || 5 ||
āśāpāśaśatairbaddhā kāmakrodhaparāyaṇā: |
īhante kāmabhogārthamanyāyenārthāsañcayam || 6 ||
 
Annotationen