Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
स्थापत्यविज्ञान । १५१
शस्त्रौषधीद्रुमलता मधुरा सुगन्धा ॥ १८ ॥
अब अपने मकान के समीप किस किस का घर गृहस्वामी
को हानिकारक है उससे बचे वाराहि० ॥ १८ ॥
सचिवालयेर्थनाशधूर्तगृहे सुतवधसमीपस्थे।
उद्वेगो देवकुले चतुष्पये भवति चाकीर्तिः ।।१९ ।।
चैत्यं भयं ग्रहकृतं वल्मीकश्वभ्रसंकुले विपदः ।
गर्तायां तु पिपासा कूर्माकारे धनविनाशः ।। २०।।
अपने घरके समीप मन्त्री का घर होनेसे धन-सम्पत्ति का नाश,
धूर्त मनुष्य के पड़ोस से सन्तान क्षय, देवमन्दिर होनेसे उद्वेग,
चौराहे के होनेसे यशनाश, चितिवृक्षों के होनेसे घर में भय रहे
व बाँबीमिट्टी नजदीक होनेसे विपत्तियां होती हैं गड्ढे गड्ढे होने
से पिपासारोग, कूर्माकार ढेल होनेसे धनक्षय होता है ।। १९-२० ।।
शुद्ध भूमि तथा निर्दोष पड़ोसियों के होनेसे सुख आनन्द होता है ।
भूगर्भजलवाहिनी नाड़ीविज्ञान
पुंसां यथाङ्गेषु शिरास्तथैव क्षितावपि प्रोन्नत-
निम्नसंस्था ॥ २१ ॥
मनुष्यदेह में जिस प्रकार भिन्न भिन्न कार्यवाहिनी नाड़ियां होती
है इसी प्रकार पृथ्वी में भी विभिन्न शिरा होती हैं ॥ २१ ॥

sthāpatyavijñāna | 151
śastrauṣadhīdrumalatā madhurā sugandhā || 18 ||
aba apane makāna ke samīpa kisa kisa kā ghara gṛhasvāmī
ko hānikāraka hai usase bace vārāhi0 || 18 ||
sacivālayerthanāśadhūrtagṛhe sutavadhasamīpasthe|
udvego devakule catuṣpaye bhavati cākīrtiḥ ||19 ||
caityaṃ bhayaṃ grahakṛtaṃ valmīkaśvabhrasaṃkule vipadaḥ |
gartāyāṃ tu pipāsā kūrmākāre dhanavināśaḥ || 20||
apane gharake samīpa mantrī kā ghara honese dhana-sampatti kā nāśa,
dhūrta manuṣya ke paड़osa se santāna kṣaya, devamandira honese udvega,
caurāhe ke honese yaśanāśa, citivṛkṣoṃ ke honese ghara meṃ bhaya rahe
va bāṁbīmiṭṭī najadīka honese vipattiyāṃ hotī haiṃ gaḍ̣dhe gaḍ̣dhe hone
se pipāsāroga, kūrmākāra ̣dhela honese dhanakṣaya hotā hai || 19-20 ||
śuddha bhūmi tathā nirdoṣa paड़osiyoṃ ke honese sukha ānanda hotā hai |
bhūgarbhajalavāhinī nāड़īvijñāna
puṃsāṃ yathāṅgeṣu śirāstathaiva kṣitāvapi pronnata-
nimnasaṃsthā || 21 ||
manuṣyadeha meṃ jisa prakāra bhinna bhinna kāryavāhinī nāड़iyāṃ hotī
hai isī prakāra pṛthvī meṃ bhī vibhinna śirā hotī haiṃ || 21 ||
 
Annotationen