Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दैवी सम्पत्ति। २११
दैवी सम्पत्ति ।
अभयं सत्त्वसंशुद्धिर्ज्ञानमार्गे व्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।।१।।
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दयाभूतेष्वलोलुप्त्वमार्दवं हीरचापलम् ।। २ ।।
तेज: क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ।। ३ ।।
दैवीसम्पत्ति के पुरुष कभी कोई अनुचित कर्म नहीं करते हैं,
इस कारण वह दैवीसम्प्रदाय के मनुष्य नित्य निर्भय रहते हैं ।
और अन्तःकरण सिद्धि, ज्ञान में स्थिति, दान में प्रीति दमन
में आसक्ति, यज्ञ में रुचि, स्वाध्याय में रति निरन्तर बनी रहती
है । और अहिंसा, सत्य, त्याग, शान्ति, अक्षुद्रता, प्राणियों में
दया, निर्लोभता, निर्द्रोह, धैर्य, मृदुस्वभाव, पवित्रतादि गुणों से
उज्ज्वल रहते हैं । उनका कथन है -
नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि स: ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥
कोई आश्रम ही नित्य धर्म का कारण नहीं, क्योंकि वह
क्रियमाण है, अत: जो अपने को बुरा हो वह व्यवहार अन्यों से

daivī sampatti| 211
daivī sampatti |
abhayaṃ sattvasaṃśuddhirjñānamārge vyavasthitiḥ |
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||1||
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |
dayābhūteṣvaloluptvamārdavaṃ hīracāpalam || 2 ||
teja: kṣamā dhṛtiḥ śaucamadroho nātimānitā |
bhavanti sampadaṃ daivīmabhijātasya bhārata || 3 ||
daivīsampatti ke puruṣa kabhī koī anucita karma nahīṃ karate haiṃ,
isa kāraṇa vaha daivīsampradāya ke manuṣya nitya nirbhaya rahate haiṃ |
aura antaḥkaraṇa siddhi, jñāna meṃ sthiti, dāna meṃ prīti damana
meṃ āsakti, yajña meṃ ruci, svādhyāya meṃ rati nirantara banī rahatī
hai | aura ahiṃsā, satya, tyāga, śānti, akṣudratā, prāṇiyoṃ meṃ
dayā, nirlobhatā, nirdroha, dhairya, mṛdusvabhāva, pavitratādi guṇoṃ se
ujjvala rahate haiṃ | unakā kathana hai -
nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi sa: |
ato yadātmano 'pathyaṃ pareṣāṃ na tadācaret ||
koī āśrama hī nitya dharma kā kāraṇa nahīṃ, kyoṃki vaha
kriyamāṇa hai, ata: jo apane ko burā ho vaha vyavahāra anyoṃ se
 
Annotationen