Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
नास्कीय गति ॥ २०५
नारकीय गति
पहले शिक्षास्तवक में इस बात को दिखला चुके हैं कि मनुष्य-
देह में सञ्चित किये शुभाशुभ कर्मों के परिपाक से तिर्यगादि
योनि भोगनी पड़ती है, मनुष्य नरकयोनि में किन किन कर्मौं से
जाता है उनसे बचते के लिये नीचे दर्शाते हैं : -
ब्रह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः ।
कुकर्माण्यपि कुर्वन्ति ते वै निरयगामिनः ।।१ ।।
परुषाः पिशुनश्चैवे मानिनोऽनृतवादिन: ।
अनिवद्धप्रलापाश्च नराः निरयगामिनः ॥ २ ॥
ये परस्वापहर्तारस्तद्गुणानामसूयकाः ।
परश्रियाभितप्यन्ते ते वै निरयगामिनः ।। ३ ।।
कूपानां च तडागानां प्रपानाञ्च परन्तप ।
जो ब्राह्मण लोभ, मोह से ब्रह्मणय करम को छोड़कर दुष्कर्म
में लग जाते हैं वे नरकगामी होते हैं ।। १ ।।
कठोरवाणी कहनेवाले, कुटिल स्वभाव, असत्यबादी, दम्भी,
अश्लील वचन कहनेवाले मनुष्य नरकगामी होते हैं ।। २ ॥।
दूसरे के धन लेनेवाले, दूसरे के गुणों पर दूषण लमानेवाले,
दूसरों के पेश्वर्य से जलनेवाले नरकगामी होते हैं ।। ३ ।।

nāskīya gati || 205
nārakīya gati
pahale śikṣāstavaka meṃ isa bāta ko dikhalā cuke haiṃ ki manuṣya-
deha meṃ sañcita kiye śubhāśubha karmoṃ ke paripāka se tiryagādi
yoni bhoganī paड़tī hai, manuṣya narakayoni meṃ kina kina karmauṃ se
jātā hai unase bacate ke liye nīce darśāte haiṃ : -
brahmaṇyaṃ puṇyamutsṛjya ye dvijā lobhamohitāḥ |
kukarmāṇyapi kurvanti te vai nirayagāminaḥ ||1 ||
paruṣāḥ piśunaścaive mānino 'nṛtavādina: |
anivaddhapralāpāśca narāḥ nirayagāminaḥ || 2 ||
ye parasvāpahartārastadguṇānāmasūyakāḥ |
paraśriyābhitapyante te vai nirayagāminaḥ || 3 ||
kūpānāṃ ca taḍāgānāṃ prapānāñca parantapa |
jo brāhmaṇa lobha, moha se brahmaṇaya karama ko choड़kara duṣkarma
meṃ laga jāte haiṃ ve narakagāmī hote haiṃ || 1 ||
kaṭhoravāṇī kahanevāle, kuṭila svabhāva, asatyabādī, dambhī,
aślīla vacana kahanevāle manuṣya narakagāmī hote haiṃ || 2 |||
dūsare ke dhana lenevāle, dūsare ke guṇoṃ para dūṣaṇa lamānevāle,
dūsaroṃ ke peśvarya se jalanevāle narakagāmī hote haiṃ || 3 ||
 
Annotationen