Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४८ प्राच्य-शिक्षा रहस्य ।
गुरुभक्ति ।
यश्चाबृणोत्यवितथेन कर्णवदुःखं कुर्वन्नमृतं
सम्प्रयच्छन् तं मन्येत पितरं मातरञ्च तस्मै न
द्रुह्येत्कतमच्च नाह ।। १ ।।
विद्यं श्रुत्वा गुरुं येनाद्रियन्ते प्रत्यासन्ना म-
नसा कर्मणा वा । तेषां पापं भ्रूणहत्याविशिष्ठं
नान्यस्तेभ्यः पापकृदस्ति लोके ।। २ ॥
तस्मात्पूजयितव्याश्च संविभोज्याश्च यत्नतः ।
गुरवोर्चयितव्याश्च पुराणं धर्ममिच्छता ॥ ३ ॥
जो गुरु सत्य का उपदेश करता हुआ विद्यारूपी अमृत पिलाता
है उसको माता पिता जान कर कभी उसका अनादर न करे ।। १ ।।
गुरु से थोड़ी भी विद्या पढ़ कर जो उसका आदर नहीं
करता उसको भ्रूणहत्या से भी अधिक पाप लगता है उससे
अधिक कोई पापी नहीं जो विद्यागुरु का आदर न करे ॥ २ ।।
धर्म के चाहनेवाले को नित्य गुरु का सत्कार, मान, पूजा
करनी चाहिए ।। ३ ।।

48 prācya-śikṣā rahasya |
gurubhakti |
yaścābṛṇotyavitathena karṇavaduḥkhaṃ kurvannamṛtaṃ
samprayacchan taṃ manyeta pitaraṃ mātarañca tasmai na
druhyetkatamacca nāha || 1 ||
vidyaṃ śrutvā guruṃ yenādriyante pratyāsannā ma-
nasā karmaṇā vā | teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭhaṃ
nānyastebhyaḥ pāpakṛdasti loke || 2 ||
tasmātpūjayitavyāśca saṃvibhojyāśca yatnataḥ |
guravorcayitavyāśca purāṇaṃ dharmamicchatā || 3 ||
jo guru satya kā upadeśa karatā huā vidyārūpī amṛta pilātā
hai usako mātā pitā jāna kara kabhī usakā anādara na kare || 1 ||
guru se thoड़ī bhī vidyā paढ़ kara jo usakā ādara nahīṃ
karatā usako bhrūṇahatyā se bhī adhika pāpa lagatā hai usase
adhika koī pāpī nahīṃ jo vidyāguru kā ādara na kare || 2 ||
dharma ke cāhanevāle ko nitya guru kā satkāra, māna, pūjā
karanī cāhie || 3 ||
 
Annotationen