Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
शिक्षा । ४१
शिक्षा ।
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः शुचिः ।।
जिसने पुण्यतीर्थ में तपस्या की हो उसी का पुत्र धार्मिक,
गुरुजन की पूजा करनेवाला होता है शास्त्र में उन मनुष्यों की आयु,
विद्या, ऐश्वर्यप्राप्ति लिखी है जो अपने पूज्य गुरुजन के भक्त
हों । मनुष्य अपने मृदुस्वभाव व प्रेमसञ्चारिणीशक्ति के द्वारा
दूसरों की प्रकाशमय शक्तियों का आश्रय लेकर अपनी शक्तियों
को बढ़ा लेता है, प्रकाशमयशक्ति सत्त्गुणवती रहती हैं इसलिए
सत्त्वरगुण से उत्पन्न हुए मृदुस्वभाव शुद्ध प्रेम इनके प्रयोग करने
से वे सत्त्वगुण की शक्तियां दूसरों से आकर अपने आप में
सन्निवेश करती हैं, इसलिये प्राथमिक शिक्षा गुरुजनों का पूजन
है गुरुजनों के साथ हार्दिक विशुद्धभक्ति से जिस तरह उनकी
शक्तियां हम में आजाती हैं इसी तरह जगत् से प्रकाशमय शक्ति
उस को मिल जाती है । यह स्मरण रहे जिस तरह से सांक्रमिक
रोगी के संसर्ग से संसर्गी को भी प्रायः उस रोग के होजाने
का भय रहता है इसी तरह खास कर बाल्यावस्था में जिस
समय संस्कारकोश शुद्ध रहता है उस समय मलीनप्रकृति, दुष्ट-
प्रकृति, स्वार्थी, क्षुद्र इनके संसर्ग से बचना चाहिए, इन का

śikṣā | 41
śikṣā |
puṇyatīrthe kṛtaṃ yena tapaḥ kvāpyatiduṣkaram |
tasya putro bhavedvaśyaḥ samṛddho dhārmikaḥ śuciḥ ||
jisane puṇyatīrtha meṃ tapasyā kī ho usī kā putra dhārmika,
gurujana kī pūjā karanevālā hotā hai śāstra meṃ una manuṣyoṃ kī āyu,
vidyā, aiśvaryaprāpti likhī hai jo apane pūjya gurujana ke bhakta
hoṃ | manuṣya apane mṛdusvabhāva va premasañcāriṇīśakti ke dvārā
dūsaroṃ kī prakāśamaya śaktiyoṃ kā āśraya lekara apanī śaktiyoṃ
ko baढ़ā letā hai, prakāśamayaśakti sattguṇavatī rahatī haiṃ isalie
sattvaraguṇa se utpanna hue mṛdusvabhāva śuddha prema inake prayoga karane
se ve sattvaguṇa kī śaktiyāṃ dūsaroṃ se ākara apane āpa meṃ
sanniveśa karatī haiṃ, isaliye prāthamika śikṣā gurujanoṃ kā pūjana
hai gurujanoṃ ke sātha hārdika viśuddhabhakti se jisa taraha unakī
śaktiyāṃ hama meṃ ājātī haiṃ isī taraha jagat se prakāśamaya śakti
usa ko mila jātī hai | yaha smaraṇa rahe jisa taraha se sāṃkramika
rogī ke saṃsarga se saṃsargī ko bhī prāyaḥ usa roga ke hojāne
kā bhaya rahatā hai isī taraha khāsa kara bālyāvasthā meṃ jisa
samaya saṃskārakośa śuddha rahatā hai usa samaya malīnaprakṛti, duṣṭa-
prakṛti, svārthī, kṣudra inake saṃsarga se bacanā cāhie, ina kā
 
Annotationen