Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२४ प्राच्य-शिक्षा रहस्य ।
अग्नहोत्र ।
हाथ में पुष्प, अक्षत लेकर यह मन्त्र पढ़े ।
ॐ विश्वानि देव सवितुर्दुरितानि पराशुवः
यद्भद्रं तन्न आसु वः ॐ शान्तिः शान्तिः शान्तिः ।
तब अग्नि को इस मन्त्र से प्रज्वलित कर पूजन करे ।
ॐ भूर्भुवः स्वः द्यौखि भूम्ना पृथवीव विरिम्णा
तस्यास्ते पृथवि देव यजनि पृष्ठऽग्निमन्नाद
मन्नादाया दधे ।
प्रार्थना ।
ॐ अग्निं प्रज्वलितं वन्दे जातवेदहुताशनम् ।
समिद्धवर्णं ज्वलितं सर्वतोऽक्षिशिरोमुखम् ।।
ॐ वैश्वानराय नमः पाद्यं जलं चन्दनं
अक्षताः पुण्पाणि धूपं दीपं नैवेद्यम् ।
इन मन्त्रों को पढ़ता हुआ घृताहुति देवे ।
ॐ भूरग्नये प्राणाय स्वाहा
ॐ भुवः वायवे अपानाय स्वाहा
ॐ स्वरादित्ये प्राणापानव्यानेभ्यः स्वाहा

24 prācya-śikṣā rahasya |
agnahotra |
hātha meṃ puṣpa, akṣata lekara yaha mantra paṛhe |
ॐ viśvāni deva saviturduritāni parāśuvaḥ
yadbhadraṃ tanna āsu vaḥ ॐ śāntiḥ śāntiḥ śāntiḥ |
taba agni ko isa mantra se prajvalita kara pūjana kare |
ॐ bhūrbhuvaḥ svaḥ dyaukhi bhūmnā pṛthavīva virimṇā
tasyāste pṛthavi deva yajani pṛṣṭha 'gnimannāda
mannādāyā dadhe |
prārthanā |
ॐ agniṃ prajvalitaṃ vande jātavedahutāśanam |
samiddhavarṇaṃ jvalitaṃ sarvato 'kṣiśiromukham ||
ॐ vaiśvānarāya namaḥ pādyaṃ jalaṃ candanaṃ
akṣatāḥ puṇpāṇi dhūpaṃ dīpaṃ naivedyam |
ina mantroṃ ko paढ़tā huā ghṛtāhuti deve |
ॐ bhūragnaye prāṇāya svāhā
ॐ bhuvaḥ vāyave apānāya svāhā
ॐ svarāditye prāṇāpānavyānebhyaḥ svāhā
 
Annotationen