Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२८ प्राच्य-शिक्षा रहस्य ।

दशश्लोकी आत्मचिन्तन ।
न भूमिर्न तोयं न तेजो न वायु-
र्नखं नेन्द्रीयं वा न तेषां समूह: ।
अनैकान्तिकत्वात्सुषुप्त्येकसिद्ध-
स्तदेकोऽवशिष्टःशिवःकेवलोऽहम् ।।१।।
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयाहं ममाध्यासहीना-
त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ।।२।।
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वा-
त्तदेकोऽवशिष्ट: शिवः केवलोऽहम् ॥३॥
न सांख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टाऽनुभू्त्या विशुद्धात्मकत्वा-

28 prācya-śikṣā rahasya |

daśaślokī ātmacintana |
na bhūmirna toyaṃ na tejo na vāyu-
rnakhaṃ nendrīyaṃ vā na teṣāṃ samūha: |
anaikāntikatvātsuṣuptyekasiddha-
stadeko 'vaśiṣṭaḥśivaḥkevalo 'ham ||1||
na varṇā na varṇāśramācāradharmā
na me dhāraṇādhyānayogādayo 'pi |
anātmāśrayāhaṃ mamādhyāsahīnā-
ttadeko 'vaśiṣṭaḥ śivaḥ kevalo 'ham ||2||
na mātā pitā vā na devā na lokā
na vedā na yajñā na tīrthaṃ bruvanti |
suṣuptau nirastātiśūnyātmakatvā-
ttadeko 'vaśiṣṭa: śivaḥ kevalo 'ham ||3||
na sāṃkhyaṃ na śaivaṃ na tatpāñcarātraṃ
na jainaṃ na mīmāṃsakādermataṃ vā |
viśiṣṭā 'nubhūtyā viśuddhātmakatvā-
 
Annotationen