Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१९३ प्राच्यु-शिक्षा रहस्य ।
च्यवनोपाख्यानम् ।
निर्गुणेस्वपि सत्त्वेषु दयं कुर्वन्ति साधवः ॥२॥
कुलीन सज्जन साधु महापुरुषों का यह स्वभाव है कि दूसरे
को दुःखितदशा में देखकर स्वयं भी तबतक दुःखित हो जाते
हैं जबतक उसके सन्ताप को दूर न करें, या कुछ अंश से सम-
वेदन न करें ॥ १ ॥
यह भी महापुरुष का लक्षण है कि दूसरे की दुःखिनी
दशा पर हृदय से सहायता करनी, जिन का यह स्वभाव
होता है प्रायः उनको दुःख दौर्मनस्यरूपी अनिष्ट दशा नहीं
भोगनी पड़ती, दूसरे की दुःखित अवस्था पर हँसना, मुख से
चापलूसी, हृदय में हलाहल इस प्रकार के नरदानव कब इस
सूक्ष्म विज्ञान को समझ सकते हैं, मोक्षशास्त्र में धर्माधर्म इन्द्र
के आख्यान में "दद्द" यही सम्पूरणु धर्म की प्रसव भूमि बताई
गई, अर्थात् पहली द का अर्थ इन्द्रयों का दमन, दूसरी द का
अर्थ दया, तीसरी द का अर्थ दान यही धर्मस्कन्ध यहां दिखाये
हैं । दया और सहानुभूति ही मनुष्य का विमल यश है और परम
धर्म है, दूसरो को दुःखित अवस्था में देख सज्जनों का स्वभा-
वतः चित्त दुःखित होता है और दुःखित प्राणियों की सहायता
करने में वह निरंतर लग जाते हैं दया सत्त्वगुण से उत्पन्न
होती है जैसे जैसे मनुष्य दयामय होता जाता है वैसे वैसे उसका

193 prācyu-śikṣā rahasya |
cyavanopākhyānam |
nirguṇesvapi sattveṣu dayaṃ kurvanti sādhavaḥ ||2||
kulīna sajjana sādhu mahāpuruṣoṃ kā yaha svabhāva hai ki dūsare
ko duḥkhitadaśā meṃ dekhakara svayaṃ bhī tabataka duḥkhita ho jāte
haiṃ jabataka usake santāpa ko dūra na kareṃ, yā kucha aṃśa se sama-
vedana na kareṃ || 1 ||
yaha bhī mahāpuruṣa kā lakṣaṇa hai ki dūsare kī duḥkhinī
daśā para hṛdaya se sahāyatā karanī, jina kā yaha svabhāva
hotā hai prāyaḥ unako duḥkha daurmanasyarūpī aniṣṭa daśā nahīṃ
bhoganī paड़tī, dūsare kī duḥkhita avasthā para haṁsanā, mukha se
cāpalūsī, hṛdaya meṃ halāhala isa prakāra ke naradānava kaba isa
sūkṣma vijñāna ko samajha sakate haiṃ, mokṣaśāstra meṃ dharmādharma indra
ke ākhyāna meṃ "dadda" yahī sampūraṇu dharma kī prasava bhūmi batāī
gaī, arthāt pahalī da kā artha indrayoṃ kā damana, dūsarī da kā
artha dayā, tīsarī da kā artha dāna yahī dharmaskandha yahāṃ dikhāye
haiṃ | dayā aura sahānubhūti hī manuṣya kā vimala yaśa hai aura parama
dharma hai, dūsaro ko duḥkhita avasthā meṃ dekha sajjanoṃ kā svabhā-
vataḥ citta duḥkhita hotā hai aura duḥkhita prāṇiyoṃ kī sahāyatā
karane meṃ vaha niraṃtara laga jāte haiṃ dayā sattvaguṇa se utpanna
hotī hai jaise jaise manuṣya dayāmaya hotā jātā hai vaise vaise usakā
 
Annotationen