Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मङ्गलाचरणम्
तथा
उद्देश्य,
नमः सच्चित्स्वरूपाय तज्जलानीति रूपिणे ।
सर्वाधाराय नित्याय शिवाय प्रणवात्मने ॥
वेदैः सांगैरौपनिषज्ज्ञानयुतोसौ विद्वद्वयर्य्यः श्रीयुतदामोदर-
दत्त: गण्यो मान्योदारचरित्राचरणो यत्पुत्रो धीमान् कृष्णयुतो
दत्तपदान्तः ।
श्रीकृष्णदत्ततनयो हरिदत्तशास्त्री श्रीकृष्णदत्तप्रतिभा-
धिभवावतंस: । श्रीकीर्तिशाह नृपवर्य्यनियोगलब्धः
शिक्षाविभागतसर्वप्रधानमानः ॥
स्मारं स्मारं वेदविदाचारपवित्रीभूतामेतामाभरणं भारत-
भूमिम् विश्वस्येवं सर्वजनीनामधुना यत् दृष्ट्वा सर्वस्वानुभवं
तत्कथयामि ।।
यावत्पूर्वाचारसमीरोत्थितशीलप्रेमाभ्राणां सज्जनताशय-
भूमिः, धारावर्षैः शोचमुखैः सिञ्चितगात्रा तावन्मोदं नैतिमनो
मत्तमयूर: ॥
शिक्षासाध्यं सर्वमवैमीति विलग्नं चित्तं विद्याभ्यासरतानां
हितकार्ये सच्छास्त्राणां सम्मतिमाश्रित्यगिरा तन्नॄणां ब्रूयां छात्र-
पुदे तद्धितकाम: ॥

maṅgalācaraṇam
tathā
uddeśya,
namaḥ saccitsvarūpāya tajjalānīti rūpiṇe |
sarvādhārāya nityāya śivāya praṇavātmane ||
vedaiḥ sāṃgairaupaniṣajjñānayutosau vidvadvayaryyaḥ śrīyutadāmodara-
datta: gaṇyo mānyodāracaritrācaraṇo yatputro dhīmān kṛṣṇayuto
dattapadāntaḥ |
śrīkṛṣṇadattatanayo haridattaśāstrī śrīkṛṣṇadattapratibhā-
dhibhavāvataṃsa: | śrīkīrtiśāha nṛpavaryyaniyogalabdhaḥ
śikṣāvibhāgatasarvapradhānamānaḥ ||
smāraṃ smāraṃ vedavidācārapavitrībhūtāmetāmābharaṇaṃ bhārata-
bhūmim viśvasyevaṃ sarvajanīnāmadhunā yat dṛṣṭvā sarvasvānubhavaṃ
tatkathayāmi ||
yāvatpūrvācārasamīrotthitaśīlapremābhrāṇāṃ sajjanatāśaya-
bhūmiḥ, dhārāvarṣaiḥ śocamukhaiḥ siñcitagātrā tāvanmodaṃ naitimano
mattamayūra: ||
śikṣāsādhyaṃ sarvamavaimīti vilagnaṃ cittaṃ vidyābhyāsaratānāṃ
hitakārye sacchāstrāṇāṃ sammatimāśrityagirā tannṝṇāṃ brūyāṃ chātra-
pude taddhitakāma: ||
 
Annotationen