Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
तप । ३३
तप ।
मनुष्य को विद्या का विकाश, भजन, उपासना की सिद्धिके
लिए तप की परम आवश्यकताहै, जब तक वह तप नहीं करता
है तब तक विद्या का केवल आधिभौतिक विकाश के अतिरिक्त
आधिदैविक विकाश हो नहीं सकता है, कारण मनुष्य के भाषण-
संकल्प शारीरिक व्यवहार से जो मल उत्पन्न होकर उसके
ज्ञान के विकाश का आवरण हो जाता है (जिस तमःपटल-
वत् आवरण के होने से बहुत प्रयत्न करने पर भी उसकी
बुद्धि में दैवीविकाश नहीं होता है) वह मल उसका तप करने
से ही दूर होता है तब उसमें दैवी उज्ज्वल चमत्कारिक विकाश
सञ्चरित होने लगता है अतः प्रधानतया जिन तीन (शारीरिक,
मानसिक, वाचिक) मलों से आवरण होता है प्रथम उनको
शुद्ध करना ही तीन प्रकार का तप इष्टिसिद्धि के लिए है ।
"देवद्विजगुरूप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते" ।।
देवता, गुरु, विद्वान् का सत्कार करना, पवित्र रहना, नम्र
स्वभाव बनाना, ब्रह्मचर्य पालन करना, अहिंसाव्रत रखना
यह शारीरिक तप है ।
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।।
कभी दुःख देनेवाली या उद्वेग करनेवाली बात न बोले,
सत्य और प्रिय हितकारी वचन कहने का अभ्यास डाले ।

tapa | 33
tapa |
manuṣya ko vidyā kā vikāśa, bhajana, upāsanā kī siddhike
lie tapa kī parama āvaśyakatāhai, jaba taka vaha tapa nahīṃ karatā
hai taba taka vidyā kā kevala ādhibhautika vikāśa ke atirikta
ādhidaivika vikāśa ho nahīṃ sakatā hai, kāraṇa manuṣya ke bhāṣaṇa-
saṃkalpa śārīrika vyavahāra se jo mala utpanna hokara usake
jñāna ke vikāśa kā āvaraṇa ho jātā hai (jisa tamaḥpaṭala-
vat āvaraṇa ke hone se bahuta prayatna karane para bhī usakī
buddhi meṃ daivīvikāśa nahīṃ hotā hai) vaha mala usakā tapa karane
se hī dūra hotā hai taba usameṃ daivī ujjvala camatkārika vikāśa
sañcarita hone lagatā hai ataḥ pradhānatayā jina tīna (śārīrika,
mānasika, vācika) maloṃ se āvaraṇa hotā hai prathama unako
śuddha karanā hī tīna prakāra kā tapa iṣṭisiddhi ke lie hai |
"devadvijagurūprājñapūjanaṃ śaucamārjavam |
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate" ||
devatā, guru, vidvān kā satkāra karanā, pavitra rahanā, namra
svabhāva banānā, brahmacarya pālana karanā, ahiṃsāvrata rakhanā
yaha śārīrika tapa hai |
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat |
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||
kabhī duḥkha denevālī yā udvega karanevālī bāta na bole,
satya aura priya hitakārī vacana kahane kā abhyāsa ḍāle |
 
Annotationen