Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भ्रातृप्रेम ६३
भ्रातृप्रेम
शस्त्रों में ज्येष्ठ भ्राता को भी गुरुतुल्य माना है, जिस समय
प्राचीन श्रद्धेय भारत का समुदाचार हमारे दृष्टिपथ में आता है,
और परिवर्तमान प्रचलित व्यवहार को देखते हैं तो मनुष्यों के
अकल्याण, अनैश्वर्य का यह प्रधान कारण प्रतीत होता है कि
कुदुम्ब में भाई भाई से किस प्रकार स्वार्थान्ध होकर व्यवहार
करते हैं और पू्र्वकालीन भ्राताओं में किस प्रकार घनिष्ठ प्रेम व
भक्ति थी । यद्यपि प्रातःस्मरणीय रामचनद्रजी के वनवास और
भरतजी के राज्यप्राप्ति के लिए भरत की माता कैकेयी ने मंथरा
के उत्तेजन करने पर दशरथजी को उनकी पूर्व प्रतिज्ञा पर वाध्य
किया था, तथापि जब यह दारुण समाचार सुनकर भरतजी
अयोध्या आये और रामचन्द्रजी को वहां नहीं देखते हैं, उनके
समीप जाने के प्रथम मान्या कौशल्याजी के चरणों में प्रणाम
करते हुए समवेदन प्रकट करते हैं । कौशल्याजी सपत्नीपुत्र भरत
को जानकर मोहवश तिरस्कार करती है कि तुम्हारे ही प्रपंच से
आज मेरा पुत्र राम राजा होने के बदले वनचारी हुआ है । भरत
माता के चरणों में अश्रुपात करता हुआ गद्गद् वाणी से कहता है ।
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ।।१।।
मद्यप्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।

bhrātṛprema 63
bhrātṛprema
śastroṃ meṃ jyeṣṭha bhrātā ko bhī gurutulya mānā hai, jisa samaya
prācīna śraddheya bhārata kā samudācāra hamāre dṛṣṭipatha meṃ ātā hai,
aura parivartamāna pracalita vyavahāra ko dekhate haiṃ to manuṣyoṃ ke
akalyāṇa, anaiśvarya kā yaha pradhāna kāraṇa pratīta hotā hai ki
kudumba meṃ bhāī bhāī se kisa prakāra svārthāndha hokara vyavahāra
karate haiṃ aura pūrvakālīna bhrātāoṃ meṃ kisa prakāra ghaniṣṭha prema va
bhakti thī | yadyapi prātaḥsmaraṇīya rāmacanadrajī ke vanavāsa aura
bharatajī ke rājyaprāpti ke lie bharata kī mātā kaikeyī ne maṃtharā
ke uttejana karane para daśarathajī ko unakī pūrva pratijñā para vādhya
kiyā thā, tathāpi jaba yaha dāruṇa samācāra sunakara bharatajī
ayodhyā āye aura rāmacandrajī ko vahāṃ nahīṃ dekhate haiṃ, unake
samīpa jāne ke prathama mānyā kauśalyājī ke caraṇoṃ meṃ praṇāma
karate hue samavedana prakaṭa karate haiṃ | kauśalyājī sapatnīputra bharata
ko jānakara mohavaśa tiraskāra karatī hai ki tumhāre hī prapaṃca se
āja merā putra rāma rājā hone ke badale vanacārī huā hai | bharata
mātā ke caraṇoṃ meṃ aśrupāta karatā huā gadgad vāṇī se kahatā hai |
rājastrībālavṛddhānāṃ vadhe yatpāpamucyate |
bhṛtyatyāge ca yatpāpaṃ tatpāpaṃ pratipadyatām ||1||
madyaprasakto bhavatu strīṣvakṣeṣu ca nityaśaḥ |
 
Annotationen