Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१४४ प्राच्य-शिक्षा रहस्य ।
स्थापत्यविज्ञान
भवन निर्माण के लिए प्रथम यह देख लेना आवश्यक है
इस भूमि के चारों दिशाओं में कोई दुष्टवायु या सामयिक नीति
से कोई आशंकजनक बात तो नहीं है और हमारी इच्छा के अनु-
सार मकान बनाने पर उस मकान की पूर्वदिशा, आग्नेय, नैर्ऋत्य
दिशामें मकान पर वेध लगानेवाले वृक्ष आदि तो नहीं हैं
इतना विचार कर लेने के पश्चात् भूमि की परीक्षा मिट्टी के रंग,
स्वाद, जमीन की प्राकृतिक स्थिति आदि से परीक्षा करले ।
वराहमिहराचार्य कहते हैं--
सितरक्तपीतकृष्णा विप्रादीनां प्रशाश्यते भूमिः ।
गन्धश्र भवति यस्यां घृतरुधिरान्नाद्यसमः ॥
कुशयुक्ता शरबहुला दर्वाकाशावृताक्रमेण मही ॥१ ॥
गर्गाचार्य -
मधुरा दर्भसंयुक्ता घृतगन्धा च या मही ।
उत्तरप्रवणा चेति ब्राह्मणानां तु सा शुभा ।। २ ।।
शवेतरंग की भूमि ब्राह्मण को उत्तम है, लालवर्ण की क्षत्रिय
को, पीत वैश्य को, कृष्णा शूद्र को घृतगन्धा भूमि यज्ञ वृद्धिकरी
होने से ब्राहमण को, रुधिरगन्धा क्षत्रिय को, अन्नगन्धवाली वैश्य
को, मद्यगन्घवाली शू्द्र को हितकर है । फिर देखे जिस में कुश

144 prācya-śikṣā rahasya |
sthāpatyavijñāna
bhavana nirmāṇa ke lie prathama yaha dekha lenā āvaśyaka hai
isa bhūmi ke cāroṃ diśāoṃ meṃ koī duṣṭavāyu yā sāmayika nīti
se koī āśaṃkajanaka bāta to nahīṃ hai aura hamārī icchā ke anu-
sāra makāna banāne para usa makāna kī pūrvadiśā, āgneya, nairṛtya
diśāmeṃ makāna para vedha lagānevāle vṛkṣa ādi to nahīṃ haiṃ
itanā vicāra kara lene ke paścāt bhūmi kī parīkṣā miṭṭī ke raṃga,
svāda, jamīna kī prākṛtika sthiti ādi se parīkṣā karale |
varāhamiharācārya kahate haiṃ--
sitaraktapītakṛṣṇā viprādīnāṃ praśāśyate bhūmiḥ |
gandhaśra bhavati yasyāṃ ghṛtarudhirānnādyasamaḥ ||
kuśayuktā śarabahulā darvākāśāvṛtākrameṇa mahī ||1 ||
gargācārya -
madhurā darbhasaṃyuktā ghṛtagandhā ca yā mahī |
uttarapravaṇā ceti brāhmaṇānāṃ tu sā śubhā || 2 ||
śavetaraṃga kī bhūmi brāhmaṇa ko uttama hai, lālavarṇa kī kṣatriya
ko, pīta vaiśya ko, kṛṣṇā śūdra ko ghṛtagandhā bhūmi yajña vṛddhikarī
hone se brāhamaṇa ko, rudhiragandhā kṣatriya ko, annagandhavālī vaiśya
ko, madyaganghavālī śūdra ko hitakara hai | phira dekhe jisa meṃ kuśa
 
Annotationen