Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
वृक्षविज्ञान । १४३
अजाविकानां द्वौ प्रस्थौ शकृच्चूर्णं च कारयेत् ।
तिलानामाढकं द्यात्सक्तू्नां प्रस्थमेव च ।। १० ।।
गोशकृच्छतमेकं स्याद्द्वे सार्घे सलिलस्य च ।
सप्ताहमुषितैरेतैः सेकं दद्याद्वनस्पतेः ।।
स भवेत् फलपुष्पैश्च पत्रैश्चांकुरितैर्वृतैः ।। ११ ।।
बकरी का गोबर दो प्रस्थ, तिल चार प्रस्थ, एक प्रस्थ यव का
स्तु सौ प्रस्थ गोबर, दोसौ प्रस्थ जल इनकी खात बनाकर सात
दिन गढ़े में रक्खे तब वृक्षोंको देवे इससे खूब फल आवेंगे १०-११
बीज अच्छे बनाने का प्रयोग वराहमिहर कहते हैं-
वासराणि दश दुग्धभावितं बीजमाज्ययुतहस्त-
योजितम् । गोमयेन बहुशो विरूक्षितं क्रौडमार्ग-
पिशितैश्च धूपितम् ।। १२ ।।
घी के हाथ से मलकर बीज को दुग्ध में रख दे फिर सुखा
कर घी के हाथ से दुग्ध में रक्खे इस तरह १० दिन रोज
करता जाय पीछे सूखे गोबर के साथ खूब मलकर दाने दाने सुखा
दे तब वह बीज उत्तम धान्य को पैदा करता है ।। १२ ।।

vṛkṣavijñāna | 143
ajāvikānāṃ dvau prasthau śakṛccūrṇaṃ ca kārayet |
tilānāmāḍhakaṃ dyātsaktūnāṃ prasthameva ca || 10 ||
gośakṛcchatamekaṃ syāddve sārghe salilasya ca |
saptāhamuṣitairetaiḥ sekaṃ dadyādvanaspateḥ ||
sa bhavet phalapuṣpaiśca patraiścāṃkuritairvṛtaiḥ || 11 ||
bakarī kā gobara do prastha, tila cāra prastha, eka prastha yava kā
stu sau prastha gobara, dosau prastha jala inakī khāta banākara sāta
dina gaढ़e meṃ rakkhe taba vṛkṣoṃko deve isase khūba phala āveṃge 10-11
bīja acche banāne kā prayoga varāhamihara kahate haiṃ-
vāsarāṇi daśa dugdhabhāvitaṃ bījamājyayutahasta-
yojitam | gomayena bahuśo virūkṣitaṃ krauḍamārga-
piśitaiśca dhūpitam || 12 ||
ghī ke hātha se malakara bīja ko dugdha meṃ rakha de phira sukhā
kara ghī ke hātha se dugdha meṃ rakkhe isa taraha 10 dina roja
karatā jāya pīche sūkhe gobara ke sātha khūba malakara dāne dāne sukhā
de taba vaha bīja uttama dhānya ko paidā karatā hai || 12 ||
 
Annotationen