Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
स्वरोदय । ३५
स्वरोदय ।
ध्यायेत्तत्त्वं स्थिरे जीवे अस्थिरे न कदाचन ।
इष्टसिद्धिर्भवेत्तस्य महालाभो जयस्तथा ।।
किसी भी कार्य के प्रारम्भ करने के प्रथम चित्त स्थिर
होना आवश्यक है, अस्थिर चित्त में काम करना उचित नहीं
स्थिर चित्त होकर जो काम किया जाय उसमें सिद्धि होती
है इसका ज्ञान स्वरोदय से मनुष्य सुगमता से प्राप्त कर
सकता है । स्वरशास्त्र प्रधानतया चन्द्र, सूर्य याने (इडा,
पिङ्गला) नाड़ियों के प्रवाह से चित्त के भाव की स्थिर,
अस्थिर दशा को दिखाते हैं और किस कार्य को किस स्वर
में करने से सिद्धि होती है ।
जैसे - "चन्द्रनाडीप्रवाहेण सौम्यकार्याणि कारयेत्" ।
अर्थात् बायें स्वरके चलने में सम्पूर्ण सौम्यकार्य
प्रारम्भ करे ।
यात्रा करने में चनद्रस्वर शुभ और प्रवेश करने में सूर्यस्वर
शुभ होता है ।
रात्रि में चन्द्रमा के स्वर को न चलावे दिन में सूर्यस्वर
को कम करे, इसके अभ्यास करनेसे मनुष्य बहुत उच्च सिद्धि
को प्राप्त करता है । चन्द्रमा पूर्व और उत्तर दिशा में रहता है
सूर्य पश्चिम, दक्षिण दिशामें रहता है इसलिए दाहिनी नाड़ी
चलने पर दक्षिण पश्चिम, वाम नाड़ी के चलने पर पूर्व उत्तर
यात्रा न करे ।
सोकर उठते समय जो स्वर चलता हो उसी हाथ की

svarodaya | 35
svarodaya |
dhyāyettattvaṃ sthire jīve asthire na kadācana |
iṣṭasiddhirbhavettasya mahālābho jayastathā ||
kisī bhī kārya ke prārambha karane ke prathama citta sthira
honā āvaśyaka hai, asthira citta meṃ kāma karanā ucita nahīṃ
sthira citta hokara jo kāma kiyā jāya usameṃ siddhi hotī
hai isakā jñāna svarodaya se manuṣya sugamatā se prāpta kara
sakatā hai | svaraśāstra pradhānatayā candra, sūrya yāne (iḍā,
piṅgalā) nāड़iyoṃ ke pravāha se citta ke bhāva kī sthira,
asthira daśā ko dikhāte haiṃ aura kisa kārya ko kisa svara
meṃ karane se siddhi hotī hai |
jaise - "candranāḍīpravāheṇa saumyakāryāṇi kārayet" |
arthāt bāyeṃ svarake calane meṃ sampūrṇa saumyakārya
prārambha kare |
yātrā karane meṃ canadrasvara śubha aura praveśa karane meṃ sūryasvara
śubha hotā hai |
rātri meṃ candramā ke svara ko na calāve dina meṃ sūryasvara
ko kama kare, isake abhyāsa karanese manuṣya bahuta ucca siddhi
ko prāpta karatā hai | candramā pūrva aura uttara diśā meṃ rahatā hai
sūrya paścima, dakṣiṇa diśāmeṃ rahatā hai isalie dāhinī nāड़ī
calane para dakṣiṇa paścima, vāma nāṛī ke calane para pūrva uttara
yātrā na kare |
sokara uṭhate samaya jo svara calatā ho usī hātha kī
 
Annotationen