Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मानवतत्वशिकश्षा । १८१
मानवतत्त्वशिक्षा
वेदोऽखिलो धर्मूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ १ ॥
श्रुतिस्मृत्युदितं धर्मनुतिष्ठन्हि मानवः ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २ ॥
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्र तु वै स्मृतिः ।
ते सर्वार्थेष्वमीमां स्ये ताभ्यां धर्मो हि निर्मौ ।।३।।
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।
ऋग्, यजु, साम, अथर्वण चारों वेद और वेदानुकूल स्मृति
स्वभाव और आचार तथा सज्जनों के मन की प्रसन्नता ये सब धर्म
के कारण हैं ॥ १ ॥
वेद तथा धर्मशास्त्र के कहे हुए धर्म का आचरण करता हुआ
मनुष्य इस लोक में यश को और परलोक में अत्यन्त सुख को
प्राप्त होता है ॥ २ ॥
वेद को श्रुति और धर्मशास्त्र को स्मृति कहते हैं, वे दोनों
सम्पुरणं प्रयोजनों में प्रतिकूल तकों से विचारने के योग्य नहीं
हैं, क्योंकि सब धर्म उन्हीं से प्रकाश हुए हैं ॥ ३ ॥
जो द्विज धर्मूल श्रुति और स्मृति का अपमान करता है,

mānavatatvaśikaśṣā | 181
mānavatattvaśikṣā
vedo 'khilo dharmūlaṃ smṛtiśīle ca tadvidām |
ācāraścaiva sādhūnāmātmanastuṣṭireva ca || 1 ||
śrutismṛtyuditaṃ dharmanutiṣṭhanhi mānavaḥ |
iha kīrtimavāpnoti pretya cānuttamaṃ sukham || 2 ||
śrutistu vedo vijñeyo dharmaśāstra tu vai smṛtiḥ |
te sarvārtheṣvamīmāṃ sye tābhyāṃ dharmo hi nirmau ||3||
yo 'vamanyeta te mūle hetuśāstrāśrayāddvijaḥ |
ṛg, yaju, sāma, atharvaṇa cāroṃ veda aura vedānukūla smṛti
svabhāva aura ācāra tathā sajjanoṃ ke mana kī prasannatā ye saba dharma
ke kāraṇa haiṃ || 1 ||
veda tathā dharmaśāstra ke kahe hue dharma kā ācaraṇa karatā huā
manuṣya isa loka meṃ yaśa ko aura paraloka meṃ atyanta sukha ko
prāpta hotā hai || 2 ||
veda ko śruti aura dharmaśāstra ko smṛti kahate haiṃ, ve donoṃ
sampuraṇaṃ prayojanoṃ meṃ pratikūla takoṃ se vicārane ke yogya nahīṃ
haiṃ, kyoṃki saba dharma unhīṃ se prakāśa hue haiṃ || 3 ||
jo dvija dharmūla śruti aura smṛti kā apamāna karatā hai,
 
Annotationen