Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
राजभक्ति ५१
राजभक्ति ।
नराणं च नराधिपम् ।। १ ।
मनुष्यजाति में राजा ईश्वर के तुल्य माना गया है उस की
आज्ञा पालन तथा भक्ति मनुष्य के सब प्रकार हित के साधक
हैं अनादिसिद्ध वेदों में प्रजावर्ग को राजा का शुभचिन्तन सब से
प्रथम कर्तव्य है । राजा के शुभचिन्तन से राज्य का शुभचिन्तन
होता है, राजा के अशुभचिन्तन से राज्य का अमंगल होता है ।
प्राचीनकाल में प्रजा का सबसे प्रथम कर्म राजा का ही शुभ-
चिन्तन मनाना था जैसे वेदों में लिखा है ॥ १ ॥
ॐ इमं देवा असपत्न सुवध्चं महते क्षेत्राय
महते ज्यैष्ठाय महते ज्यानराज्यायेन्द्रस्येन्द्रियाय ।
इम ममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोमी
राजा सोमोऽस्माकं ब्राह्मणाना राजा ॥ २ ॥
परमेश्वर ! हमारे राजा के कोई शत्रु न हों और ईश्वर
उसको सद्बुद्धि प्रदान करे, इस प्रकार वेदों में राजा के शुभ-
चिन्तन के लिए अनेक पाठ्य मंत्र हैं ।। २ ।।
महर्षि याज्ञवल्क्य लिखते हैं ।
निजधर्माविरोधेन यस्तु सामयिको भवेत् ।
सोपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ।।३।।


rājabhakti 51
rājabhakti |
narāṇaṃ ca narādhipam || 1 |
manuṣyajāti meṃ rājā īśvara ke tulya mānā gayā hai usa kī
ājñā pālana tathā bhakti manuṣya ke saba prakāra hita ke sādhaka
haiṃ anādisiddha vedoṃ meṃ prajāvarga ko rājā kā śubhacintana saba se
prathama kartavya hai | rājā ke śubhacintana se rājya kā śubhacintana
hotā hai, rājā ke aśubhacintana se rājya kā amaṃgala hotā hai |
prācīnakāla meṃ prajā kā sabase prathama karma rājā kā hī śubha-
cintana manānā thā jaise vedoṃ meṃ likhā hai || 1 ||
ॐ imaṃ devā asapatna suvadhcaṃ mahate kṣetrāya
mahate jyaiṣṭhāya mahate jyānarājyāyendrasyendriyāya |
ima mamuṣya putramamuṣyai putramasyai viśa eṣa vomī
rājā somo 'smākaṃ brāhmaṇānā rājā || 2 ||
parameśvara ! hamāre rājā ke koī śatru na hoṃ aura īśvara
usako sadbuddhi pradāna kare, isa prakāra vedoṃ meṃ rājā ke śubha-
cintana ke lie aneka pāṭhya maṃtra haiṃ || 2 ||
maharṣi yājñavalkya likhate haiṃ |
nijadharmāvirodhena yastu sāmayiko bhavet |
sopi yatnena saṃrakṣyo dharmo rājakṛtaśca yaḥ ||3||
 
Annotationen