Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
४४ प्राच्य-शिक्षा रहस्य ।
मातृपितृभक्ति ।
न च तैरननुज्ञातो धर्ममन्यं समाचरेत् ।
यच्च तेभ्योनुजानीयुः स धर्म इति निश्चयः ।। १ ।।
त एव हि त्रयो लोका एत एवाश्रमस्त्रयः ।
एत एव त्रयो वेदा एत एव त्रयोग्नयः ।। २ ।।
पिता वै गार्हपत्योग्निर्माताग्निर्दक्षिण: स्मृतः ।
गुरुराहवनीयोग्निः साग्नित्रता गरीयसी ॥ ३ ।।
त्रष्वप्रमाद्यन्नेतेषु त्रींल्लोकांश्च विजेष्यसि ।
पितृवृत्त्या त्विमं लोकं मातृत्त्या तथा परम् ।। ४ ।।
विना उनकी आज्ञा के अन्य धर्म का अवलम्बन न कर जो
वे कहैं वही धर्म है ।। १ ।।
वही तीन लोक, तीन आश्रम, तीन वेद, तीन अग्नियां है ।। २ ।।
पिता र्गाहपत्य, माता दक्षिणा, गुरु आहवनीय अग्नि है अतः
ये तीनों अग्नियां अति गुरुतर हैं ।। ३ ।।
इन तीनों में प्रमाद न रखने से तीन लोक को जय कर लेगा
पिता की सेवा से इसलोक और माता की सेवा से परलोक को
अपने विजय कर लेगा ।। ४ ।।

44 prācya-śikṣā rahasya |
mātṛpitṛbhakti |
na ca tairananujñāto dharmamanyaṃ samācaret |
yacca tebhyonujānīyuḥ sa dharma iti niścayaḥ || 1 ||
ta eva hi trayo lokā eta evāśramastrayaḥ |
eta eva trayo vedā eta eva trayognayaḥ || 2 ||
pitā vai gārhapatyognirmātāgnirdakṣiṇa: smṛtaḥ |
gururāhavanīyogniḥ sāgnitratā garīyasī || 3 ||
traṣvapramādyanneteṣu trīṃllokāṃśca vijeṣyasi |
pitṛvṛttyā tvimaṃ lokaṃ mātṛttyā tathā param || 4 ||
vinā unakī ājñā ke anya dharma kā avalambana na kara jo
ve kahaiṃ vahī dharma hai || 1 ||
vahī tīna loka, tīna āśrama, tīna veda, tīna agniyāṃ hai || 2 ||
pitā rgāhapatya, mātā dakṣiṇā, guru āhavanīya agni hai ataḥ
ye tīnoṃ agniyāṃ ati gurutara haiṃ || 3 ||
ina tīnoṃ meṃ pramāda na rakhane se tīna loka ko jaya kara legā
pitā kī sevā se isaloka aura mātā kī sevā se paraloka ko
apane vijaya kara legā || 4 ||
 
Annotationen