Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
गुरुणां पूजा । ४३
गुरुणां पूजा ।
जनिता चोपनेता च यश्च विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते गुवः स्मृताः ।। १ ।।
मातृपितृगुरूणाञ्च पूजा बहुमता मम ।
इह लोके नरो भोगान् यशश्च महदश्नुते ।। ।।
उत्पन्न करनेवाला, व्रतबन्ध देनेवाला, विद्या पढ़ानेवाला,
भोजनवृत्ति देनेवाला, भय से बचानेवाला अर्थात् माता, पिता,
गुरु, आचार्य, राजा, सहायक ये सब गुरु हैं शास्त्र में मनुष्य को
सबसे प्रथम गुरुजन का पूजन अर्थात् उनकी प्रतिष्ठा मन, वच,
कर्म से उनका हिताचरण ही अपना हिताचरण समझना । गुरु
जो मनुष्य को ज्ञान देता है रक्षा करता है माता, पिता, आचार्य
इनका पूजन इनका हित करना परम धर्म है भीष्म जी का
उपदेश है ।। १ ।।
माता, पिता, गुरु की प्रतिष्ठा सत्कार मुझे बहुत ही मान-
नीय है जो मनुष्य इनकी सेवा करता है वह इस देह में उत्तम
भोग करते हुए पुण्य, यश प्राप्त करता है और परलोक में उत्तम
गति पाता है ॥ २ ॥।

guruṇāṃ pūjā | 43
guruṇāṃ pūjā |
janitā copanetā ca yaśca vidyāṃ prayacchati |
annadātā bhayatrātā pañcaite guvaḥ smṛtāḥ || 1 ||
mātṛpitṛgurūṇāñca pūjā bahumatā mama |
iha loke naro bhogān yaśaśca mahadaśnute || ||
utpanna karanevālā, vratabandha denevālā, vidyā paढ़ānevālā,
bhojanavṛtti denevālā, bhaya se bacānevālā arthāt mātā, pitā,
guru, ācārya, rājā, sahāyaka ye saba guru haiṃ śāstra meṃ manuṣya ko
sabase prathama gurujana kā pūjana arthāt unakī pratiṣṭhā mana, vaca,
karma se unakā hitācaraṇa hī apanā hitācaraṇa samajhanā | guru
jo manuṣya ko jñāna detā hai rakṣā karatā hai mātā, pitā, ācārya
inakā pūjana inakā hita karanā parama dharma hai bhīṣma jī kā
upadeśa hai || 1 ||
mātā, pitā, guru kī pratiṣṭhā satkāra mujhe bahuta hī māna-
nīya hai jo manuṣya inakī sevā karatā hai vaha isa deha meṃ uttama
bhoga karate hue puṇya, yaśa prāpta karatā hai aura paraloka meṃ uttama
gati pātā hai || 2 |||
 
Annotationen