Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
आर्षशिक्षासूत्र । ११५
आर्शिक्षासुत्राणि
आपदां कथितः पन्था इन्दरयाणामसंयमः ।
तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् ।।
सत्यं वद ।। १ ।। धर्म ञ्चर ।। २ ।।
स्वाध्यायान्मा प्रमद ॥। ३ ।।
आचार्याय प्रियन्धनमाहृ प्रजातन्तुमाव्य-
वच्छेत्सीत् ॥ ४ ।।
इस जगत् में प्रधानतया दो मार्ग हैं आपत्ति और सम्यत्ति ।
इनद्रियों के वेा को संयम न करना ही आपत्तियों का मार्ग है,
इन्द्रियों का विजय करना ही सम्पत्तियों का मार्ग है अः जो मार्ग
मनोभीष्ट हो उस मार्ग से बर्त्तावर करना चाहिए ।
सत्यम् (सच) जिस पदार्थ को जैसा देखा, सुना और समझा
मनन किया जिसमें नित्यता दीखे उसे वैसा ही कहना, सत्य कहा
है ।। १ ।।
जातिधर्म, देशधर्म, आत्मधर्म पर आचरण करो ॥ २ ॥
वेद पढ़ने में आलस्य न करो, "वेद एव द्विजातीनां निःश्रेय-
सकरः परः" ॥ ३ ।।
वेद के पढ़ानेवाले को प्रिय वस्तु समर्पण कर प्रजा में सृष्टि-
क्रम को उंल्लंघन न करे ।। ४ ।।

ārṣaśikṣāsūtra | 115
ārśikṣāsutrāṇi
āpadāṃ kathitaḥ panthā indarayāṇāmasaṃyamaḥ |
tajjayaḥ saṃpadāṃ mārgo yeneṣṭaṃ tena gamyatām ||
satyaṃ vada || 1 || dharma ñcara || 2 ||
svādhyāyānmā pramada ||| 3 ||
ācāryāya priyandhanamāhṛ prajātantumāvya-
vacchetsīt || 4 ||
isa jagat meṃ pradhānatayā do mārga haiṃ āpatti aura samyatti |
inadriyoṃ ke veā ko saṃyama na karanā hī āpattiyoṃ kā mārga hai,
indriyoṃ kā vijaya karanā hī sampattiyoṃ kā mārga hai aḥ jo mārga
manobhīṣṭa ho usa mārga se barttāvara karanā cāhie |
satyam (saca) jisa padārtha ko jaisā dekhā, sunā aura samajhā
manana kiyā jisameṃ nityatā dīkhe use vaisā hī kahanā, satya kahā
hai || 1 ||
jātidharma, deśadharma, ātmadharma para ācaraṇa karo || 2 ||
veda paढ़ne meṃ ālasya na karo, "veda eva dvijātīnāṃ niḥśreya-
sakaraḥ paraḥ" || 3 ||
veda ke paढ़ānevāle ko priya vastu samarpaṇa kara prajā meṃ sṛṣṭi-
krama ko uṃllaṃghana na kare || 4 ||
 
Annotationen