Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
आचारप्रकरण । ८५
आचारप्रकरणम्
आचारः परमो धर्म: श्रत्युक्तः स्मार्त एव च ।
तस्मादस्मिन्सदायुक्तो नित्यंस्यादात्मवान्द्िजः१।
आचाराद्धिच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत ।। २ ।।
एवमाचारतो दृष्ठ्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलमाचारं जगृहुः परम् ।। ३ ।।
श्रुतिस्मृत्युदितं सम्यङ् निबद्धं सवेषु कर्मसु ।
धर्मूलं निषेवेत सदाचारमतन्द्रितः ।। ४ ।।
वेदोक्त तथा स्मृत्युक्त आचार ही परमधर्म कहा है, इस कारर
नित्य उस धर्म में तत्पर ब्राह्मण आत्मवेत्ता होता है ॥ १ ॥
आचारहीन ब्राह्मण वेद के फल को नहीं पाता, आचार से
युक्त ब्राह्मण सम्पूर्ण वेद के फल का भागी होता है ॥ २ ॥
मुनियों ने आचार से धर्म की गति को देखकर सम्पूर्ण तप
के मूल आचार का ग्रहण किया ॥ ३ ॥
अपने कर्मों में अन्छी तरह बधे हुए वेद तथा स्मृति में कहे
हुए धर्म के मूल सदाचार का निरालस्य से सेवरन करे ।। ४ ।।

ācāraprakaraṇa | 85
ācāraprakaraṇam
ācāraḥ paramo dharma: śratyuktaḥ smārta eva ca |
tasmādasminsadāyukto nityaṃsyādātmavāndijaḥ1|
ācārāddhicyuto vipro na vedaphalamaśnute |
ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāgbhaveta || 2 ||
evamācārato dṛṣṭhvā dharmasya munayo gatim |
sarvasya tapaso mūlamācāraṃ jagṛhuḥ param || 3 ||
śrutismṛtyuditaṃ samyaṅ nibaddhaṃ saveṣu karmasu |
dharmūlaṃ niṣeveta sadācāramatandritaḥ || 4 ||
vedokta tathā smṛtyukta ācāra hī paramadharma kahā hai, isa kārara
nitya usa dharma meṃ tatpara brāhmaṇa ātmavettā hotā hai || 1 ||
ācārahīna brāhmaṇa veda ke phala ko nahīṃ pātā, ācāra se
yukta brāhmaṇa sampūrṇa veda ke phala kā bhāgī hotā hai || 2 ||
muniyoṃ ne ācāra se dharma kī gati ko dekhakara sampūrṇa tapa
ke mūla ācāra kā grahaṇa kiyā || 3 ||
apane karmoṃ meṃ anchī taraha badhe hue veda tathā smṛti meṃ kahe
hue dharma ke mūla sadācāra kā nirālasya se sevarana kare || 4 ||
 
Annotationen