Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नम:

उपोद्घातः

अणुभ्यश्च महद्भ्यश्च शस्त्रेभ्यः कुशलो नरः ।
सर्वतः सारगादद्यात्पुष्पेभ्य इव षद्पद: ।।
सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ।।

संसार में जितनी विधियां विस्तृत हैं जब तक
उनका प्रयोजन न कहा जाय तब तक उन
कर्मों में प्रवृत्ति श्रद्धा के साथ सब को नहीं
होती, अतः प्रत्येक नियम एवं विधि के विस्तार करने
के साथ साथ उनका फल और प्रयोजन कहीं व्यक्तरूप से
कहीं अव्यक्तरूप से दिखलाना पूर्वाचार्यशैली है, इसलिए
सत्कार्य में प्रवृत्ति असत् से निवृक्ति कराने के लिए ग्रंथ-
निबन्धादिकों का प्रयोजन स्पष्ट करना चाहिए ।
मनुष्यदेह का स्पन्दन दो प्रकार से होता है एक वह जो
इन्द्रियों की गति अपने अपने विषय की ओर अनियम पर
चलती जाती है उसको वैसीही चलने देना, दूसरा वह जो
इन्द्रियों के विषयश्रोत को नियमितभाव से अपने अधीन
कर चलना । यथा -
"वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता" गीता

śrīgaṇeśāya nama:

upodghātaḥ

aṇubhyaśca mahadbhyaśca śastrebhyaḥ kuśalo naraḥ |
sarvataḥ sāragādadyātpuṣpebhya iva ṣadpada: ||
sarvasyaiva hi śāstrasya karmaṇo vāpi kasyacit |
yāvatprayojanaṃ noktaṃ tāvattatkena gṛhyate ||

saṃsāra meṃ jitanī vidhiyāṃ vistṛta haiṃ jaba taka
unakā prayojana na kahā jāya taba taka una
karmoṃ meṃ pravṛtti śraddhā ke sātha saba ko nahīṃ
hotī, ataḥ pratyeka niyama evaṃ vidhi ke vistāra karane
ke sātha sātha unakā phala aura prayojana kahīṃ vyaktarūpa se
kahīṃ avyaktarūpa se dikhalānā pūrvācāryaśailī hai, isalie
satkārya meṃ pravṛtti asat se nivṛkti karāne ke lie graṃtha-
nibandhādikoṃ kā prayojana spaṣṭa karanā cāhie |
manuṣyadeha kā spandana do prakāra se hotā hai eka vaha jo
indriyoṃ kī gati apane apane viṣaya kī ora aniyama para
calatī jātī hai usako vaisīhī calane denā, dūsarā vaha jo
indriyoṃ ke viṣayaśrota ko niyamitabhāva se apane adhīna
kara calanā | yathā -
"vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā" gītā
 
Annotationen