Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५० प्राच्य-शिक्षा रहस्य ।
विद्याप्राप्ति के लिये मुख्य तीन बातें हैं श्रद्धा, भक्ति, निर-
भिमान । जब तक इनका अभाव रहा सारस्वतसार प्राप्त नहीं
होता, केवल स्वयं पुस्तक पढ़ने से भी ज्ञान नहीं होता जब तक
विधिपूर्वक गुरु से शास्त्र न पढ़ा जाय ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् श्रोत्रियं
ब्रह्मनिष्ठम् ।। ८ ।।
वेद, वेदान्त पढ़े हुए गुरु के घर पर जाकर पढ़ें तब उसके
प्रसाद से विद्या फलवती होती है ॥ ८ ॥

50 prācya-śikṣā rahasya |
vidyāprāpti ke liye mukhya tīna bāteṃ haiṃ śraddhā, bhakti, nira-
bhimāna | jaba taka inakā abhāva rahā sārasvatasāra prāpta nahīṃ
hotā, kevala svayaṃ pustaka paढ़ne se bhī jñāna nahīṃ hotā jaba taka
vidhipūrvaka guru se śāstra na paढ़ā jāya |
tadvijñānārthaṃ sa gurumevābhigacchet śrotriyaṃ
brahmaniṣṭham || 8 ||
veda, vedānta paढ़e hue guru ke ghara para jākara paढ़eṃ taba usake
prasāda se vidyā phalavatī hotī hai || 8 ||
 
Annotationen