Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
च्यवनोपाख्यान । १९७
मानसिक बल बढ़ता जाता है और सत्त्वनिष्ठ के होने से पार-
लौकिक आनन्द के अतिरिक्त इस जीवनी मैं उसक अंतःकरण
की शक्ति प्रबल हो जाती है, जिस प्रकार सूर्य की रश्मियां
पृथिवी से रस आाकर्ण करने में और प्रकाश में बलवती होती
हैं इसी प्रकार वह भी उन सात्त्विकी शक्तियों के द्वारा सत्त्वगुण
को अपने में समाकर्षण करता है जिससे सदैश्वर्य दीर्घजीवनी
उसमें होती है, महर्षि लोग इसी तरह अपनी सात्त्विकी शान्त
शक्तियों को संस्कृत तथा संवर्धन करके निजसत्ता के द्वारा जगत्
से भी वैसी वैसी शक्तियों का आकर्षण करते ये जिससे मानसिक
सत्ता उनमें दृढ़ हो जाती थी । अभी जिस वंश का विभव जगत्
में स्थिर है या स्थिर हो रहा है उनकी जीवनी को देखिए उस
कुटुम्ब के आबाल बृद्ध में दया और सहानुभूति करने का असा-
धारण गुण होगा जिसके द्वारा वे जगत् से उन शक्तियों का
आकर्मण कर अपने असीम अभ्युदय को प्राप्त हो जाते हैं । इस
प्रस्ताव पर महर्षि च्यवन की, पुण्यरूपिणी जीवनी है जिन्हौंने
मत्स्यों को अपने आश्रम पर जालबद्ध देख और इधर धीवरों
को विभुक्षितदशापन्न देख कर अपने शरीर को ही मछलियों के
छुड़ाने के लिये दे दिया जिससे इघर धीवर उस मूल्य को लेकर
अपना निर्वाह कर लें, और वे दीन मत्स्य भी मुक्तबन्धन होकर
स्वछन्द जल मं विहार करं, फलत: दोनों का कष्ट दूर होजाय ।
महर्षि च्यवन जो कि काम, क्रोध दम्भाभिमानादि आसुरीय

cyavanopākhyāna | 197
mānasika bala baढ़tā jātā hai aura sattvaniṣṭha ke hone se pāra-
laukika ānanda ke atirikta isa jīvanī maiṃ usaka aṃtaḥkaraṇa
kī śakti prabala ho jātī hai, jisa prakāra sūrya kī raśmiyāṃ
pṛthivī se rasa āākarṇa karane meṃ aura prakāśa meṃ balavatī hotī
haiṃ isī prakāra vaha bhī una sāttvikī śaktiyoṃ ke dvārā sattvaguṇa
ko apane meṃ samākarṣaṇa karatā hai jisase sadaiśvarya dīrghajīvanī
usameṃ hotī hai, maharṣi loga isī taraha apanī sāttvikī śānta
śaktiyoṃ ko saṃskṛta tathā saṃvardhana karake nijasattā ke dvārā jagat
se bhī vaisī vaisī śaktiyoṃ kā ākarṣaṇa karate ye jisase mānasika
sattā unameṃ dṛढ़ ho jātī thī | abhī jisa vaṃśa kā vibhava jagat
meṃ sthira hai yā sthira ho rahā hai unakī jīvanī ko dekhie usa
kuṭumba ke ābāla bṛddha meṃ dayā aura sahānubhūti karane kā asā-
dhāraṇa guṇa hogā jisake dvārā ve jagat se una śaktiyoṃ kā
ākarmaṇa kara apane asīma abhyudaya ko prāpta ho jāte haiṃ | isa
prastāva para maharṣi cyavana kī, puṇyarūpiṇī jīvanī hai jinhauṃne
matsyoṃ ko apane āśrama para jālabaddha dekha aura idhara dhīvaroṃ
ko vibhukṣitadaśāpanna dekha kara apane śarīra ko hī machaliyoṃ ke
chuड़āne ke liye de diyā jisase ighara dhīvara usa mūlya ko lekara
apanā nirvāha kara leṃ, aura ve dīna matsya bhī muktabandhana hokara
svachanda jala maṃ vihāra karaṃ, phalata: donoṃ kā kaṣṭa dūra hojāya |
maharṣi cyavana jo ki kāma, krodha dambhābhimānādi āsurīya
 
Annotationen