Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१९८ प्राच्य-शिक्षा रहस्य ।
सम्प्रदाय के मलों को शुद्धरकर शान्त और शिवसंकल्पमय मन
स गंगा, यमुना के मध्य में आसन बांधकर तपस्या कर रहे ये ।
एक समय कुछ बुभुक्षित, दीन धीवर अपने कुदुम्ब की आजी-
विकार्थ मत्स्य पकड़ने को जाल ले उस स्थान पर आये । जैसे
ही उन्हों ने जल में जाल डाला कि कुछ मत्स्यों के साथ
च्यवन भी उसमें जकड़ गये जिससे, जाल भारी होगया, यथा
तथा जल से ऊपर उन्हों ने जाल को खींचा तो क्या देखते हैं
कि मत्स्यों के साथ सिद्धासन बांधे हुए समाधिस्थ एक तपोमूर्ति
भी उसमें आगई ।
महामा को देख धीवर भयभीत हुए, नम्रता के साथ प्रणाम
कर उन्हों ने प्रार्थना की हे प्रभो! हमारे अपराध को क्षमा
कीजिए और जो कुछ आप आज्ञा करें हम उस सेवा करने को
उपस्थित हैं हमने अज्ञानता से जो पाप किये हैं उन पर क्षमा
कीजिए । तपस्विन् !आज्ञा दीजिए जिस कर्म के करने से आप
प्रसन्न हों धीवरों की ऐसी प्रार्थना सुन कर और मछलियों की
दशा देख कर ऋषि बोले, प्यारे चाहे इन मत्स्यों के साथ बिक
जाऊं या जीवनी को शान्त कर दूं किन्तु निरपराधिनी इन मछ-
लियों का साथ नहीं छोड़ सकता क्योंकि दुःखित प्राणियों को
देख कर जो स्वयं दुःखी नहीं होता और केवल अपने ही सुख
की इच्छा करता है उससे बढ़ कर कौन पापी है अहो आश्चर्य
है आत्मज्ञाननिष्ठ, तपस्वी लोग भी अपने ही कल्याण के लिये

198 prācya-śikṣā rahasya |
sampradāya ke maloṃ ko śuddharakara śānta aura śivasaṃkalpamaya mana
sa gaṃgā, yamunā ke madhya meṃ āsana bāṃdhakara tapasyā kara rahe ye |
eka samaya kucha bubhukṣita, dīna dhīvara apane kudumba kī ājī-
vikārtha matsya pakaड़ne ko jāla le usa sthāna para āye | jaise
hī unhoṃ ne jala meṃ jāla ḍālā ki kucha matsyoṃ ke sātha
cyavana bhī usameṃ jakaड़ gaye jisase, jāla bhārī hogayā, yathā
tathā jala se ūpara unhoṃ ne jāla ko khīṃcā to kyā dekhate haiṃ
ki matsyoṃ ke sātha siddhāsana bāṃdhe hue samādhistha eka tapomūrti
bhī usameṃ āgaī |
mahāmā ko dekha dhīvara bhayabhīta hue, namratā ke sātha praṇāma
kara unhoṃ ne prārthanā kī he prabho! hamāre aparādha ko kṣamā
kījie aura jo kucha āpa ājñā kareṃ hama usa sevā karane ko
upasthita haiṃ hamane ajñānatā se jo pāpa kiye haiṃ una para kṣamā
kījie | tapasvin !ājñā dījie jisa karma ke karane se āpa
prasanna hoṃ dhīvaroṃ kī aisī prārthanā suna kara aura machaliyoṃ kī
daśā dekha kara ṛṣi bole, pyāre cāhe ina matsyoṃ ke sātha bika
jāūṃ yā jīvanī ko śānta kara dūṃ kintu niraparādhinī ina macha-
liyoṃ kā sātha nahīṃ choड़ sakatā kyoṃki duḥkhita prāṇiyoṃ ko
dekha kara jo svayaṃ duḥkhī nahīṃ hotā aura kevala apane hī sukha
kī icchā karatā hai usase baढ़ kara kauna pāpī hai aho āścarya
hai ātmajñānaniṣṭha, tapasvī loga bhī apane hī kalyāṇa ke liye
 
Annotationen