Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२१० प्राच्य-शिक्षा रहस्य ।
इदमद्यमया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमयि मे भविष्यति पुनर्धनम् ।। ७ ।।
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोहमहं भोगी सिद्धोहं बलवान् सुखी ।। ८ ।।
आसुरीय सम्पत्तिवाले कहते हैं यह जगत् असत्य है जगदा-
धार ईश्वर कोई नहीं, वह अज्ञानी नास्तिक जगत् को विनाश
करनेवाले होते हैं, उनकी विषयकामना इतनी दीर्घ होती है कि
जिसकी समाप्ति नहीं होसकती । वह मरणपर्यन्त दूसरों को
दुःख देने की चिन्ता में लगे रहते हैं, निरन्तर आशापाश में
बँध कर अन्याय से द्रव्योपार्जन करना ही अपना कर्तव्य सम-
झते हैं और परस्पर यह कहकर प्रसन्न होते हैं कि मैंने अमुक
व्यक्ति को धोखा दे दिया, अमुक शत्रु का मैंने अपकार करलिया
है, और दो तीन और हैं जिन के अपकार के लिये मैं प्रयत्न
कर रहा हूं । मैं धनी हूं, मैं भोगी हूं, मेरे बहुत सम्बन्धी हैं,
मेरे समान दूसरा कौन शक्तिमान् है । वह रात दिन इस तरह
के अनेक प्रलाप करते जाते हैं ।। १-८ ।

210 prācya-śikṣā rahasya |
idamadyamayā labdhamimaṃ prāpsye manoratham |
idamastīdamayi me bhaviṣyati punardhanam || 7 ||
asau mayā hataḥ śatrurhaniṣye cāparānapi |
īśvarohamahaṃ bhogī siddhohaṃ balavān sukhī || 8 ||
āsurīya sampattivāle kahate haiṃ yaha jagat asatya hai jagadā-
dhāra īśvara koī nahīṃ, vaha ajñānī nāstika jagat ko vināśa
karanevāle hote haiṃ, unakī viṣayakāmanā itanī dīrgha hotī hai ki
jisakī samāpti nahīṃ hosakatī | vaha maraṇaparyanta dūsaroṃ ko
duḥkha dene kī cintā meṃ lage rahate haiṃ, nirantara āśāpāśa meṃ
baṁdha kara anyāya se dravyopārjana karanā hī apanā kartavya sama-
jhate haiṃ aura paraspara yaha kahakara prasanna hote haiṃ ki maiṃne amuka
vyakti ko dhokhā de diyā, amuka śatru kā maiṃne apakāra karaliyā
hai, aura do tīna aura haiṃ jina ke apakāra ke liye maiṃ prayatna
kara rahā hūṃ | maiṃ dhanī hūṃ, maiṃ bhogī hūṃ, mere bahuta sambandhī haiṃ,
mere samāna dūsarā kauna śaktimān hai | vaha rāta dina isa taraha
ke aneka pralāpa karate jāte haiṃ || 1-8 |
 
Annotationen