Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
( ३ )
सत्यरूप होगई । इसी तरह प्रत्येक नियम के अभ्यास का वैसा
वैसा फल है ।
इस प्राच्यशिक्षारहस्य में ऋषियों की पुनीत शिक्षा,
आचार, विज्ञान, राजभक्ति आदि का वर्णन किया गया है
जिन के यथावत् आचरण करने से मनुष्य दीर्घजीवी और
सुखसम्पन्न रहेगा । भारतवर्षीय धार्मिक या व्यवहारिक प्रत्येक
शिक्षा महत्त्वपूर्ण, प्रयोजनवती और Scientific Knowledge
है जैसे श्रेष्ठ पुरुष के अपने घर आने पर या मिलने पर प्रणाम
करना नियम है, तापर्य इस का यह है ।
" ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति "
अर्थात् श्रेष्ठ के मिलने से प्राणवायु सहसा ब्रह्मांड में
चले जाते हैं विनयपूर्वक प्रणाम करना ही उसको यथावत्
स्थान में लाना है, इत्यादि प्रत्येक शिक्षा आशयपूरित हैं ।
जिनके यथावत् अभ्यास करने से जीवन का सौख्य होगा ।
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्तु ते किमपि
तान् प्रति नैष यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समान-
धर्मा कालो हयं निरवधिर्विपुला च पृथ्वी ॥
हरिदत्त शास्त्री

( 3 )
satyarūpa hogaī | isī taraha pratyeka niyama ke abhyāsa kā vaisā
vaisā phala hai |
isa prācyaśikṣārahasya meṃ ṛṣiyoṃ kī punīta śikṣā,
ācāra, vijñāna, rājabhakti ādi kā varṇana kiyā gayā hai
jina ke yathāvat ācaraṇa karane se manuṣya dīrghajīvī aura
sukhasampanna rahegā | bhāratavarṣīya dhārmika yā vyavahārika pratyeka
śikṣā mahattvapūrṇa, prayojanavatī aura Scientific Knowledge
hai jaise śreṣṭha puruṣa ke apane ghara āne para yā milane para praṇāma
karanā niyama hai, tāparya isa kā yaha hai |
" ūrdhvaṃ prāṇā hyutkramanti yūnaḥ sthavira āyati "
arthāt śreṣṭha ke milane se prāṇavāyu sahasā brahmāṃḍa meṃ
cale jāte haiṃ vinayapūrvaka praṇāma karanā hī usako yathāvat
sthāna meṃ lānā hai, ityādi pratyeka śikṣā āśayapūrita haiṃ |
jinake yathāvat abhyāsa karane se jīvana kā saukhya hogā |
ye nāma kecidiha naḥ prathayantyavajñāṃ jānantu te kimapi
tān prati naiṣa yatnaḥ | utpatsyate 'sti mama ko 'pi samāna-
dharmā kālo hayaṃ niravadhirvipulā ca pṛthvī ||
haridatta śāstrī
 
Annotationen