Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ईश्वरस्मरण । (९ )
सखेति मत्वा प्रसभं यदुक्तं हे कृषण हे यादव हे सखेति ।
अजानता महिमानं तवायं मया प्रमादत्प्रणयेन वापि ।
यच्चावहासार्थमसत्कृतोसि विहारशय्याशनभोजनेषु ।
एकोथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ।।
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यशच गुरुर्गरीयान् ।
न त्वत्समोस्त्यभ्यधिकः कुतोन्यः लोकत्रयेप्यप्रतिमप्रभावः ।।
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेवसख्युः प्रियः प्रियायार्हसि देव सोढुम् ।
अदृष्टपूर्वं हृषितोस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं पुनः प्रसन्नो भव विश्वमूर्ते ।।
प्रातःकाल ब्राह्ममुहूर्त्त में कदापि शयन नहीं करना ऐसे
ही सन्ध्याकाल में भी निद्रा का निषेध किया है, विस्तर से
उठकर मुख प्रक्षालन कर निम्न लिखित मरन्रों को पढ़ेः --
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रा वरुणा प्रात
रश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं । प्रातः सोममुत
रुद्रं हवामहे । प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु
प्रियं सर्वस्य पश्यत उत शूद्र उतार्य्ये ।।
इन म्न्रों को पढ़ कर अपने दोनौं करतलों को देखे
जहां तक बने प्रातःकाल मांगल्य पदार्थों का दर्शन करे ।
तदनन्तर बहिर्भूमि या जाजरूर में विरमूत्र का परि,
त्याग कर समाहितचित्त से शौच, दन्तधावन करे अर्थात्

īśvarasmaraṇa | (9 )
sakheti matvā prasabhaṃ yaduktaṃ he kṛṣaṇa he yādava he sakheti |
ajānatā mahimānaṃ tavāyaṃ mayā pramādatpraṇayena vāpi |
yaccāvahāsārthamasatkṛtosi vihāraśayyāśanabhojaneṣu |
ekothavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||
pitāsi lokasya carācarasya tvamasya pūjyaśaca gururgarīyān |
na tvatsamostyabhyadhikaḥ kutonyaḥ lokatrayepyapratimaprabhāvaḥ ||
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam |
piteva putrasya sakhevasakhyuḥ priyaḥ priyāyārhasi deva sọdhum |
adṛṣṭapūrvaṃ hṛṣitosmi dṛṣṭvā bhayena ca pravyathitaṃ mano me |
tadeva me darśaya deva rūpaṃ punaḥ prasanno bhava viśvamūrte ||
prātaḥkāla brāhmamuhūrtta meṃ kadāpi śayana nahīṃ karanā aise
hī sandhyākāla meṃ bhī nidrā kā niṣedha kiyā hai, vistara se
uṭhakara mukha prakṣālana kara nimna likhita maranroṃ ko paṛheḥ --
prātaragniṃ prātarindraṃ havāmahe prātarmitrā varuṇā prāta
raśvinā | prātarbhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ | prātaḥ somamuta
rudraṃ havāmahe | priyaṃ mā kṛṇu deveṣu priyaṃ rājasu mā kṛṇu
priyaṃ sarvasya paśyata uta śūdra utāryye ||
ina mnroṃ ko paढ़ kara apane donauṃ karataloṃ ko dekhe
jahāṃ taka bane prātaḥkāla māṃgalya padārthoṃ kā darśana kare |
tadanantara bahirbhūmi yā jājarūra meṃ viramūtra kā pari,
tyāga kara samāhitacitta se śauca, dantadhāvana kare arthāt
 
Annotationen