Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१९४ प्राच्य-शिक्षा रहस्य ।
तज्ज्ञ विदुषा सर्वं तामसं गुणलक्षणम् ॥ ४६ ॥
यनास्मिन्कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् ।
न शोचयत्यसंपत्तौ तद्विज्ञेयन्तु राजसम् ।। ४७ ।।
यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् ।
येन तुष्यति चात्मास्य तत्सत्त्वगुणलक्षणम् ।। ४८ ।।
अरजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् ।
रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ ४९ ॥
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च ।
इच्छा रखने से लज्जित होवे तो वह सब तामस कार्य हैं ।। ४६ ।।
केवल इस लोक में ही जिस कार्य से बड़ी ख्याति को प्राप्त
करने की इच्छा हो और उस काम के फल के न होने पर भी
नहीं शोचता हो, वह रजोगुण का कार्य जानना ॥ ४७ ॥
जिस कर्म से सब प्रकार वेद के अर्थ को जानने की इच्छा
करता है, और जिस कर्म को करता हुआ तीनों काल में भी
लज्जित नहीं होता है, और जिससे इसके आत्मा को सन्तोष हो,
वह सत्त्वगुण का लक्षण जानना चाहिए ।। ४८ ।।
राजा के विना जगत् को भय से चलायमान देख ईश्वर न
इस जगत् की रक्षा के लिए राजा को उत्पन्न किया है ॥ ४९ ॥
इन्द्र, पवन, यम, सूर्य, अग्नि, वरुण, चन्द्र, कुबेर इन सबों

194 prācya-śikṣā rahasya |
tajjña viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam || 46 ||
yanāsminkarmaṇā loke khyātimicchati puṣkalām |
na śocayatyasaṃpattau tadvijñeyantu rājasam || 47 ||
yatsarveṇecchati jñātuṃ yanna lajjati cācaran |
yena tuṣyati cātmāsya tatsattvaguṇalakṣaṇam || 48 ||
arajake hi loke 'sminsarvato vidrute bhayāt |
rakṣārthamasya sarvasya rājānamasṛjatprabhuḥ || 49 ||
indrānilayamārkāṇāmagneśca varuṇasya ca |
icchā rakhane se lajjita hove to vaha saba tāmasa kārya haiṃ || 46 ||
kevala isa loka meṃ hī jisa kārya se baड़ī khyāti ko prāpta
karane kī icchā ho aura usa kāma ke phala ke na hone para bhī
nahīṃ śocatā ho, vaha rajoguṇa kā kārya jānanā || 47 ||
jisa karma se saba prakāra veda ke artha ko jānane kī icchā
karatā hai, aura jisa karma ko karatā huā tīnoṃ kāla meṃ bhī
lajjita nahīṃ hotā hai, aura jisase isake ātmā ko santoṣa ho,
vaha sattvaguṇa kā lakṣaṇa jānanā cāhie || 48 ||
rājā ke vinā jagat ko bhaya se calāyamāna dekha īśvara na
isa jagat kī rakṣā ke lie rājā ko utpanna kiyā hai || 49 ||
indra, pavana, yama, sūrya, agni, varuṇa, candra, kubera ina saboṃ
 
Annotationen