Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मानवतत्त्वशिक्षा । १९५
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वती॥५०॥
यस्मादेषं सुरेन्द्राणां मात्राभयो निर्मितो नृपः ।
तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ ५१ ॥
के सारभूत अंशों को खींचकर प्रभु ने राजा को बनायाहै ॥ ५० ॥
जिससे इन्द्र आदि श्रेष्ठ देवताओं के अंश से राजा उत्पन्न
किया गया है, अतः राजा सब प्राणियों में पराक्रम से अधिक्
होता है ॥ ५१ ॥

mānavatattvaśikṣā | 195
candravitteśayoścaiva mātrā nirhṛtya śāśvatī||50||
yasmādeṣaṃ surendrāṇāṃ mātrābhayo nirmito nṛpaḥ |
tasmādabhibhavatyeṣa sarvabhūtāni tejasā || 51 ||
ke sārabhūta aṃśoṃ ko khīṃcakara prabhu ne rājā ko banāyāhai || 50 ||
jisase indra ādi śreṣṭha devatāoṃ ke aṃśa se rājā utpanna
kiyā gayā hai, ataḥ rājā saba prāṇiyoṃ meṃ parākrama se adhik
hotā hai || 51 ||
 
Annotationen